Sri Dakshinamurthy Ashtottara Shatanamavali English
1. | ōṁ vidyārūpiṇē namaḥ |
2. | ōṁ mahāyōginē namaḥ |
3. | ōṁ śuddhajñāninē namaḥ |
4. | ōṁ pinākadhr̥tē namaḥ |
5. | ōṁ ratnālaṅkr̥tasarvāṅgāya namaḥ |
6. | ōṁ ratnamālinē namaḥ |
7. | ōṁ jaṭādharāya namaḥ |
8. | ōṁ gaṅgādhāriṇē namaḥ |
9. | ōṁ acalāvāsinē namaḥ |
10. | ōṁ sarvajñāninē namaḥ |
11. | ōṁ samādhidhr̥tē namaḥ |
12. | ōṁ apramēyāya namaḥ |
13. | ōṁ yōganidhayē namaḥ |
14. | ōṁ tārakāya namaḥ |
15. | ōṁ bhaktavatsalāya namaḥ |
16. | ōṁ brahmarūpiṇē namaḥ |
17. | ōṁ jagadvyāpinē namaḥ |
18. | ōṁ viṣṇumūrtayē namaḥ |
19. | ōṁ purāntakāya namaḥ |
20. | ōṁ ukṣavāhāya namaḥ |
21. | ōṁ carmavāsasē namaḥ |
22. | ōṁ pītāmbaravibhūṣaṇāya namaḥ |
23. | ōṁ mōkṣasiddhayē namaḥ |
24. | ōṁ mōkṣadāyinē namaḥ |
25. | ōṁ dānavārayē namaḥ |
26. | ōṁ jagatpatayē namaḥ |
27. | ōṁ vidyādhāriṇē namaḥ |
28. | ōṁ śuklatanavē namaḥ |
29. | ōṁ vidyādāyinē namaḥ |
30. | ōṁ gaṇādhipāya namaḥ |
31. | ōṁ pāpāpasmr̥tisaṁhartrē namaḥ |
32. | ōṁ śaśimaulayē namaḥ |
33. | ōṁ mahāsvanāya namaḥ |
34. | ōṁ sāmapriyāya namaḥ |
35. | ōṁ svayaṁ sādhavē namaḥ |
36. | ōṁ sarvadēvairnamaskr̥tāya namaḥ |
37. | ōṁ hastavahnidharāya namaḥ |
38. | ōṁ śrīmatē namaḥ |
39. | ōṁ mr̥gadhāriṇē namaḥ |
40. | ōṁ śaṅkarāya namaḥ |
41. | ōṁ yajñanāthāya namaḥ |
42. | ōṁ kratudhvaṁsinē namaḥ |
43. | ōṁ yajñabhōktrē namaḥ |
44. | ōṁ yamāntakāya namaḥ |
45. | ōṁ bhaktānugrahamūrtayē namaḥ |
46. | ōṁ bhaktasēvyāya namaḥ |
47. | ōṁ vr̥ṣadhvajāya namaḥ |
48. | ōṁ bhasmōddhūlitasarvāṅgāya namaḥ |
49. | ōṁ akṣamālādharāya namaḥ |
50. | ōṁ mahatē namaḥ |
51. | ōṁ trayīmūrtayē namaḥ |
52. | ōṁ parasmai brahmaṇē namaḥ |
53. | ōṁ nāgarājairalaṅkr̥tāya namaḥ |
54. | ōṁ śāntarūpāya namaḥ |
55. | ōṁ mahājñāninē namaḥ |
56. | ōṁ sarvalōkavibhūṣaṇāya namaḥ |
57. | ōṁ ardhanārīśvarāya namaḥ |
58. | ōṁ dēvāya namaḥ |
59. | ōṁ munisēvyāya namaḥ |
60. | ōṁ surōttamāya namaḥ |
61. | ōṁ vyākhyānadēvāya namaḥ |
62. | ōṁ bhagavatē namaḥ |
63. | ōṁ agnicandrārkalōcanāya namaḥ |
64. | ōṁ jagatsraṣṭrē namaḥ |
65. | ōṁ jagadgōptrē namaḥ |
66. | ōṁ jagaddhvaṁsinē namaḥ |
67. | ōṁ trilōcanāya namaḥ |
68. | ōṁ jagadguravē namaḥ |
69. | ōṁ mahādēvāya namaḥ |
70. | ōṁ mahānandaparāyaṇāya namaḥ |
71. | ōṁ jaṭādhāriṇē namaḥ |
72. | ōṁ mahāvīrāya namaḥ |
73. | ōṁ jñānadēvairalaṅkr̥tāya namaḥ |
74. | ōṁ vyōmagaṅgājalasnātāya namaḥ |
75. | ōṁ siddhasaṅghasamarcitāya namaḥ |
76. | ōṁ tattvamūrtayē namaḥ |
77. | ōṁ mahāyōginē namaḥ |
78. | ōṁ mahāsārasvatapradāya namaḥ |
79. | ōṁ vyōmamūrtayē namaḥ |
80. | ōṁ bhaktānāmiṣṭakāmaphalapradāya namaḥ |
81. | ōṁ vīramūrtayē namaḥ |
82. | ōṁ virūpiṇē namaḥ |
83. | ōṁ tējōmūrtayē namaḥ |
84. | ōṁ anāmayāya namaḥ |
85. | ōṁ vēdavēdāṅgatattvajñāya namaḥ |
86. | ōṁ catuṣṣaṣṭikalānidhayē namaḥ |
87. | ōṁ bhavarōgabhayadhvaṁsinē namaḥ |
88. | ōṁ bhaktānāmabhayapradāya namaḥ |
89. | ōṁ nīlagrīvāya namaḥ |
90. | ōṁ lalāṭākṣāya namaḥ |
91. | ōṁ gajacarmaṇē namaḥ |
92. | ōṁ jñānadāya namaḥ |
93. | ōṁ arōgiṇē namaḥ |
94. | ōṁ kāmadahanāya namaḥ |
95. | ōṁ tapasvinē namaḥ |
96. | ōṁ viṣṇuvallabhāya namaḥ |
97. | ōṁ brahmacāriṇē namaḥ |
98. | ōṁ saṁnyāsinē namaḥ |
99. | ōṁ gr̥hasthāśramakāraṇāya namaḥ |
100. | ōṁ dāntaśamavatāṁ śrēṣṭhāya namaḥ |
101. | ōṁ sattvarūpadayānidhayē namaḥ |
102. | ōṁ yōgapaṭṭābhirāmāya namaḥ |
103. | ōṁ vīṇādhāriṇē namaḥ |
104. | ōṁ vicētanāya namaḥ |
105. | ōṁ mantraprajñānugācārāya namaḥ |
106. | ōṁ mudrāpustakadhārakāya namaḥ |
107. | ōṁ rāgahikkādirōgāṇāṁ vinihantrē namaḥ |
108. | ōṁ surēśvarāya namaḥ |
iti śrī dakṣiṇāmūrtyaṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ