Sri Dakshinamurthy Ashtottara Shatanamavali English

1. ōṁ vidyārūpiṇē namaḥ
2. ōṁ mahāyōginē namaḥ
3. ōṁ śuddhajñāninē namaḥ
4. ōṁ pinākadhr̥tē namaḥ
5. ōṁ ratnālaṅkr̥tasarvāṅgāya namaḥ
6. ōṁ ratnamālinē namaḥ
7. ōṁ jaṭādharāya namaḥ
8. ōṁ gaṅgādhāriṇē namaḥ
9. ōṁ acalāvāsinē namaḥ
10. ōṁ sarvajñāninē namaḥ
11. ōṁ samādhidhr̥tē namaḥ
12. ōṁ apramēyāya namaḥ
13. ōṁ yōganidhayē namaḥ
14. ōṁ tārakāya namaḥ
15. ōṁ bhaktavatsalāya namaḥ
16. ōṁ brahmarūpiṇē namaḥ
17. ōṁ jagadvyāpinē namaḥ
18. ōṁ viṣṇumūrtayē namaḥ
19. ōṁ purāntakāya namaḥ
20. ōṁ ukṣavāhāya namaḥ
21. ōṁ carmavāsasē namaḥ
22. ōṁ pītāmbaravibhūṣaṇāya namaḥ
23. ōṁ mōkṣasiddhayē namaḥ
24. ōṁ mōkṣadāyinē namaḥ
25. ōṁ dānavārayē namaḥ
26. ōṁ jagatpatayē namaḥ
27. ōṁ vidyādhāriṇē namaḥ
28. ōṁ śuklatanavē namaḥ
29. ōṁ vidyādāyinē namaḥ
30. ōṁ gaṇādhipāya namaḥ
31. ōṁ pāpāpasmr̥tisaṁhartrē namaḥ
32. ōṁ śaśimaulayē namaḥ
33. ōṁ mahāsvanāya namaḥ
34. ōṁ sāmapriyāya namaḥ
35. ōṁ svayaṁ sādhavē namaḥ
36. ōṁ sarvadēvairnamaskr̥tāya namaḥ
37. ōṁ hastavahnidharāya namaḥ
38. ōṁ śrīmatē namaḥ
39. ōṁ mr̥gadhāriṇē namaḥ
40. ōṁ śaṅkarāya namaḥ
41. ōṁ yajñanāthāya namaḥ
42. ōṁ kratudhvaṁsinē namaḥ
43. ōṁ yajñabhōktrē namaḥ
44. ōṁ yamāntakāya namaḥ
45. ōṁ bhaktānugrahamūrtayē namaḥ
46. ōṁ bhaktasēvyāya namaḥ
47. ōṁ vr̥ṣadhvajāya namaḥ
48. ōṁ bhasmōddhūlitasarvāṅgāya namaḥ
49. ōṁ akṣamālādharāya namaḥ
50. ōṁ mahatē namaḥ
51. ōṁ trayīmūrtayē namaḥ
52. ōṁ parasmai brahmaṇē namaḥ
53. ōṁ nāgarājairalaṅkr̥tāya namaḥ
54. ōṁ śāntarūpāya namaḥ
55. ōṁ mahājñāninē namaḥ
56. ōṁ sarvalōkavibhūṣaṇāya namaḥ
57. ōṁ ardhanārīśvarāya namaḥ
58. ōṁ dēvāya namaḥ
59. ōṁ munisēvyāya namaḥ
60. ōṁ surōttamāya namaḥ
61. ōṁ vyākhyānadēvāya namaḥ
62. ōṁ bhagavatē namaḥ
63. ōṁ agnicandrārkalōcanāya namaḥ
64. ōṁ jagatsraṣṭrē namaḥ
65. ōṁ jagadgōptrē namaḥ
66. ōṁ jagaddhvaṁsinē namaḥ
67. ōṁ trilōcanāya namaḥ
68. ōṁ jagadguravē namaḥ
69. ōṁ mahādēvāya namaḥ
70. ōṁ mahānandaparāyaṇāya namaḥ
71. ōṁ jaṭādhāriṇē namaḥ
72. ōṁ mahāvīrāya namaḥ
73. ōṁ jñānadēvairalaṅkr̥tāya namaḥ
74. ōṁ vyōmagaṅgājalasnātāya namaḥ
75. ōṁ siddhasaṅghasamarcitāya namaḥ
76. ōṁ tattvamūrtayē namaḥ
77. ōṁ mahāyōginē namaḥ
78. ōṁ mahāsārasvatapradāya namaḥ
79. ōṁ vyōmamūrtayē namaḥ
80. ōṁ bhaktānāmiṣṭakāmaphalapradāya namaḥ
81. ōṁ vīramūrtayē namaḥ
82. ōṁ virūpiṇē namaḥ
83. ōṁ tējōmūrtayē namaḥ
84. ōṁ anāmayāya namaḥ
85. ōṁ vēdavēdāṅgatattvajñāya namaḥ
86. ōṁ catuṣṣaṣṭikalānidhayē namaḥ
87. ōṁ bhavarōgabhayadhvaṁsinē namaḥ
88. ōṁ bhaktānāmabhayapradāya namaḥ
89. ōṁ nīlagrīvāya namaḥ
90. ōṁ lalāṭākṣāya namaḥ
91. ōṁ gajacarmaṇē namaḥ
92. ōṁ jñānadāya namaḥ
93. ōṁ arōgiṇē namaḥ
94. ōṁ kāmadahanāya namaḥ
95. ōṁ tapasvinē namaḥ
96. ōṁ viṣṇuvallabhāya namaḥ
97. ōṁ brahmacāriṇē namaḥ
98. ōṁ saṁnyāsinē namaḥ
99. ōṁ gr̥hasthāśramakāraṇāya namaḥ
100. ōṁ dāntaśamavatāṁ śrēṣṭhāya namaḥ
101. ōṁ sattvarūpadayānidhayē namaḥ
102. ōṁ yōgapaṭṭābhirāmāya namaḥ
103. ōṁ vīṇādhāriṇē namaḥ
104. ōṁ vicētanāya namaḥ
105. ōṁ mantraprajñānugācārāya namaḥ
106. ōṁ mudrāpustakadhārakāya namaḥ
107. ōṁ rāgahikkādirōgāṇāṁ vinihantrē namaḥ
108. ōṁ surēśvarāya namaḥ

iti śrī dakṣiṇāmūrtyaṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ