Ayyappa Ashtottara Shatanamavali English
| 1. | ōṃ mahāśāstrē namaḥ |
| 2. | ōṃ mahādēvāya namaḥ |
| 3. | ōṃ mahādēvasutāya namaḥ |
| 4. | ōṃ avyayāya namaḥ |
| 5. | ōṃ lōkakartrē namaḥ |
| 6. | ōṃ lōkabhartrē namaḥ |
| 7. | ōṃ lōkahartrē namaḥ |
| 8. | ōṃ parātparāya namaḥ |
| 9. | ōṃ trilōkarakṣakāya namaḥ |
| 10. | ōṃ dhanvinē namaḥ |
| 11. | ōṃ tapasvinē namaḥ |
| 12. | ōṃ bhūtasainikāya namaḥ |
| 13. | ōṃ mantravēdinē namaḥ |
| 14. | ōṃ mahāvēdinē namaḥ |
| 15. | ōṃ mārutāya namaḥ |
| 16. | ōṃ jagadīśvarāya namaḥ |
| 17. | ōṃ lōkādhyakṣāya namaḥ |
| 18. | ōṃ agragaṇyāya namaḥ |
| 19. | ōṃ śrīmatē namaḥ |
| 20. | ōṃ apramēyaparākramāya namaḥ |
| 21. | ōṃ siṃhārūḍhāya namaḥ |
| 22. | ōṃ gajārūḍhāya namaḥ |
| 23. | ōṃ hayārūḍhāya namaḥ |
| 24. | ōṃ mahēśvarāya namaḥ |
| 25. | ōṃ nānāśāstradharāya namaḥ |
| 26. | ōṃ anaghāya namaḥ |
| 27. | ōṃ nānāvidyā viśāradāya namaḥ |
| 28. | ōṃ nānārūpadharāya namaḥ |
| 29. | ōṃ vīrāya namaḥ |
| 30. | ōṃ nānāprāṇiniṣēvitāya namaḥ |
| 31. | ōṃ bhūtēśāya namaḥ |
| 32. | ōṃ bhūtidāya namaḥ |
| 33. | ōṃ bhṛtyāya namaḥ |
| 34. | ōṃ bhujaṅgābharaṇōjvalāya namaḥ |
| 35. | ōṃ ikṣudhanvinē namaḥ |
| 36. | ōṃ puṣpabāṇāya namaḥ |
| 37. | ōṃ mahārūpāya namaḥ |
| 38. | ōṃ mahāprabhavē namaḥ |
| 39. | ōṃ māyādēvīsutāya namaḥ |
| 40. | ōṃ mānyāya namaḥ |
| 41. | ōṃ mahanīyāya namaḥ |
| 42. | ōṃ mahāguṇāya namaḥ |
| 43. | ōṃ mahāśaivāya namaḥ |
| 44. | ōṃ mahārudrāya namaḥ |
| 45. | ōṃ vaiṣṇavāya namaḥ |
| 46. | ōṃ viṣṇupūjakāya namaḥ |
| 47. | ōṃ vighnēśāya namaḥ |
| 48. | ōṃ vīrabhadrēśāya namaḥ |
| 49. | ōṃ bhairavāya namaḥ |
| 50. | ōṃ ṣaṇmukhapriyāya namaḥ |
| 51. | ōṃ mēruśṛṅgasamāsīnāya namaḥ |
| 52. | ōṃ munisaṅghaniṣēvitāya namaḥ |
| 53. | ōṃ dēvāya namaḥ |
| 54. | ōṃ bhadrāya namaḥ |
| 55. | ōṃ jagannāthāya namaḥ |
| 56. | ōṃ gaṇanāthāya nāmaḥ |
| 57. | ōṃ gaṇēśvarāya namaḥ |
| 58. | ōṃ mahāyōginē namaḥ |
| 59. | ōṃ mahāmāyinē namaḥ |
| 60. | ōṃ mahājñāninē namaḥ |
| 61. | ōṃ mahāsthirāya namaḥ |
| 62. | ōṃ dēvaśāstrē namaḥ |
| 63. | ōṃ bhūtaśāstrē namaḥ |
| 64. | ōṃ bhīmahāsaparākramāya namaḥ |
| 65. | ōṃ nāgahārāya namaḥ |
| 66. | ōṃ nāgakēśāya namaḥ |
| 67. | ōṃ vyōmakēśāya namaḥ |
| 68. | ōṃ sanātanāya namaḥ |
| 69. | ōṃ saguṇāya namaḥ |
| 70. | ōṃ nirguṇāya namaḥ |
| 71. | ōṃ nityāya namaḥ |
| 72. | ōṃ nityatṛptāya namaḥ |
| 73. | ōṃ nirāśrayāya namaḥ |
| 74. | ōṃ lōkāśrayāya namaḥ |
| 75. | ōṃ gaṇādhīśāya namaḥ |
| 76. | ōṃ chatuḥṣaṣṭikalāmayāya namaḥ |
| 77. | ōṃ ṛgyajuḥsāmātharvātmanē namaḥ |
| 78. | ōṃ mallakāsurabhañjanāya namaḥ |
| 79. | ōṃ trimūrtayē namaḥ |
| 80. | ōṃ daityamathanāya namaḥ |
| 81. | ōṃ prakṛtayē namaḥ |
| 82. | ōṃ puruṣōttamāya namaḥ |
| 83. | ōṃ kālajñāninē namaḥ |
| 84. | ōṃ mahājñāninē namaḥ |
| 85. | ōṃ kāmadāya namaḥ |
| 86. | ōṃ kamalēkṣaṇāya namaḥ |
| 87. | ōṃ kalpavṛkṣāya namaḥ |
| 88. | ōṃ mahāvṛkṣāya namaḥ |
| 89. | ōṃ vidyāvṛkṣāya namaḥ |
| 90. | ōṃ vibhūtidāya namaḥ |
| 91. | ōṃ saṃsāratāpavichChētrē namaḥ |
| 92. | ōṃ paśulōkabhayaṅkarāya namaḥ |
| 93. | ōṃ rōgahantrē namaḥ |
| 94. | ōṃ prāṇadātrē namaḥ |
| 95. | ōṃ paragarvavibhañjanāya namaḥ |
| 96. | ōṃ sarvaśāstrārtha tatvajñāya namaḥ |
| 97. | ōṃ nītimatē namaḥ |
| 98. | ōṃ pāpabhañjanāya namaḥ |
| 99. | ōṃ puṣkalāpūrṇāsaṃyuktāya namaḥ |
| 100. | ōṃ paramātmanē namaḥ |
| 101. | ōṃ satāṅgatayē namaḥ |
| 102. | ōṃ anantādityasaṅkāśāya namaḥ |
| 103. | ōṃ subrahmaṇyānujāya namaḥ |
| 104. | ōṃ balinē namaḥ |
| 105. | ōṃ bhaktānukampinē namaḥ |
| 106. | ōṃ dēvēśāya namaḥ |
| 107. | ōṃ bhagavatē namaḥ |
| 108. | ōṃ bhaktavatsalāya namaḥ |
iti śrī ayyappa aṣṭottara śatanāmāvali saṃpūrṇaṃ