Ananta Padmanabha Ashtottara Shatanamavali English
| 1. | ōṃ anantāya namaḥ |
| 2. | ōṃ padmanābhāya namaḥ |
| 3. | ōṃ śēṣāya namaḥ |
| 4. | ōṃ saptaphaṇānvitāya namaḥ |
| 5. | ōṃ talpātmakāya namaḥ |
| 6. | ōṃ padmakarāya namaḥ |
| 7. | ōṃ piṅgaprasannalōchanāya namaḥ |
| 8. | ōṃ gadādharāya namaḥ |
| 9. | ōṃ chaturbāhavē namaḥ |
| 10. | ōṃ śaṅkhachakradharāya namaḥ |
| 11. | ōṃ avyayāya namaḥ |
| 12. | ōṃ navāmrapallavābhāsāya namaḥ |
| 13. | ōṃ brahmasūtravirājitāya namaḥ |
| 14. | ōṃ śilāsupūjitāya namaḥ |
| 15. | ōṃ dēvāya namaḥ |
| 16. | ōṃ kauṇḍinyavratatōṣitāya namaḥ |
| 17. | ōṃ nabhasyaśuklastachaturdaśīpūjyāya namaḥ |
| 18. | ōṃ phaṇēśvarāya namaḥ |
| 19. | ōṃ saṅkarṣaṇāya namaḥ |
| 20. | ōṃ chitsvarūpāya namaḥ |
| 21. | ōṃ sūtragrandhisusaṃsthitāya namaḥ |
| 22. | ōṃ kauṇḍinyavaradāya namaḥ |
| 23. | ōṃ pṛthvīdhāriṇē namaḥ |
| 24. | ōṃ pātāḻanāyakāya namaḥ |
| 25. | ōṃ sahasrākṣāya namaḥ |
| 26. | ōṃ akhilādhārāya namaḥ |
| 27. | ōṃ sarvayōgikṛpākarāya namaḥ |
| 28. | ōṃ sahasrapadmasampūjyāya namaḥ |
| 29. | ōṃ kētakīkusumapriyāya namaḥ |
| 30. | ōṃ sahasrabāhavē namaḥ |
| 31. | ōṃ sahasraśirasē namaḥ |
| 32. | ōṃ śritajanapriyāya namaḥ |
| 33. | ōṃ bhaktaduḥkhaharāya namaḥ |
| 34. | ōṃ śrīmatē namaḥ |
| 35. | ōṃ bhavasāgaratārakāya namaḥ |
| 36. | ōṃ yamunātīrasadṛṣṭāya namaḥ |
| 37. | ōṃ sarvanāgēndravanditāya namaḥ |
| 38. | ōṃ yamunārādhyapādābjāya namaḥ |
| 39. | ōṃ yudhiṣṭhirasupūjitāya namaḥ |
| 40. | ōṃ dhyēyāya namaḥ |
| 41. | ōṃ viṣṇuparyaṅkāya namaḥ |
| 42. | ōṃ chakṣuśravaṇavallabhāya namaḥ |
| 43. | ōṃ sarvakāmapradāya namaḥ |
| 44. | ōṃ sēvyāya namaḥ |
| 45. | ōṃ bhīmasēnāmṛtapradāya namaḥ |
| 46. | ōṃ surāsurēndrasampūjyāya namaḥ |
| 47. | ōṃ phaṇāmaṇivibhūṣitāya namaḥ |
| 48. | ōṃ satyamūrtayē namaḥ |
| 49. | ōṃ śuklatanavē namaḥ |
| 50. | ōṃ nīlavāsasē namaḥ |
| 51. | ōṃ jagadguravē namaḥ |
| 52. | ōṃ avyaktapādāya namaḥ |
| 53. | ōṃ brahmaṇyāya namaḥ |
| 54. | ōṃ subrahmaṇyanivāsabhuvē namaḥ |
| 55. | ōṃ anantabhōgaśayanāya namaḥ |
| 56. | ōṃ divākaramunīḍitāya namaḥ |
| 57. | ōṃ madhukavṛkṣasaṃsthānāya namaḥ |
| 58. | ōṃ divākaravarapradāya namaḥ |
| 59. | ōṃ dakṣahastasadāpūjyāya namaḥ |
| 60. | ōṃ śivaliṅganivaṣṭadhiyē namaḥ |
| 61. | ōṃ tripratīhārasandṛśyāya namaḥ |
| 62. | ōṃ mukhadāpipadāmbujāya namaḥ |
| 63. | ōṃ nṛsiṃhakṣētranilayāya namaḥ |
| 64. | ōṃ durgāsamanvitāya namaḥ |
| 65. | ōṃ matsyatīrthavihāriṇē namaḥ |
| 66. | ōṃ dharmādharmādirūpavatē namaḥ |
| 67. | ōṃ mahārōgāyudhāya namaḥ |
| 68. | ōṃ vārthitīrasthāya namaḥ |
| 69. | ōṃ karuṇānidhayē namaḥ |
| 70. | ōṃ tāmraparṇīpārśvavartinē namaḥ |
| 71. | ōṃ dharmaparāyaṇāya namaḥ |
| 72. | ōṃ mahākāvyapraṇētrē namaḥ |
| 73. | ōṃ nāgalōkēśvarāya namaḥ |
| 74. | ōṃ svabhuvē namaḥ |
| 75. | ōṃ ratnasiṃhāsanāsīnāya namaḥ |
| 76. | ōṃ sphuranmakarakuṇḍalāya namaḥ |
| 77. | ōṃ sahasrādityasaṅkāśāya namaḥ |
| 78. | ōṃ purāṇapuruṣāya namaḥ |
| 79. | ōṃ jvalatratnakirīṭāḍhyāya namaḥ |
| 80. | ōṃ sarvābharaṇabhūṣitāya namaḥ |
| 81. | ōṃ nāgakanyāṣṭataprāntāya namaḥ |
| 82. | ōṃ dikpālakaparipūjitāya namaḥ |
| 83. | ōṃ gandharvagānasantuṣṭāya namaḥ |
| 84. | ōṃ yōgaśāstrapravartakāya namaḥ |
| 85. | ōṃ dēvavaiṇikasampūjyāya namaḥ |
| 86. | ōṃ vaikuṇṭhāya namaḥ |
| 87. | ōṃ sarvatōmukhāya namaḥ |
| 88. | ōṃ ratnāṅgadalasadbāhavē namaḥ |
| 89. | ōṃ balabhadrāya namaḥ |
| 90. | ōṃ pralambaghnē namaḥ |
| 91. | ōṃ kāntīkarṣaṇāya namaḥ |
| 92. | ōṃ bhaktavatsalāya namaḥ |
| 93. | ōṃ rēvatīpriyāya namaḥ |
| 94. | ōṃ nirādhārāya namaḥ |
| 95. | ōṃ kapilāya namaḥ |
| 96. | ōṃ kāmapālāya namaḥ |
| 97. | ōṃ achyutāgrajāya namaḥ |
| 98. | ōṃ avyagrāya namaḥ |
| 99. | ōṃ baladēvāya namaḥ |
| 100. | ōṃ mahābalāya namaḥ |
| 101. | ōṃ ajāya namaḥ |
| 102. | ōṃ vātāśanādhīśāya namaḥ |
| 103. | ōṃ mahātējasē namaḥ |
| 104. | ōṃ nirañjanāya namaḥ |
| 105. | ōṃ sarvalōkapratāpanāya namaḥ |
| 106. | ōṃ sajvālapraḻayāgnimukhē namaḥ |
| 107. | ōṃ sarvalōkaikasaṃhartrē namaḥ |
| 108. | ōṃ sarvēṣṭārthapradāyakāya namaḥ |
iti śrī anaṃta padmanābha aṣṭottara śatanāmāvaḻīḥ saṃpūrṇaṃ