Vinayaka Ashtottara Shatanamavali English
| 1. | ōṃ vināyakāya namaḥ |
| 2. | ōṃ vighnarājāya namaḥ |
| 3. | ōṃ gaurīputrāya namaḥ |
| 4. | ōṃ gaṇēśvarāya namaḥ |
| 5. | ōṃ skandāgrajāya namaḥ |
| 6. | ōṃ avyayāya namaḥ |
| 7. | ōṃ pūtāya namaḥ |
| 8. | ōṃ dakṣāya namaḥ |
| 9. | ōṃ adhyakṣāya namaḥ |
| 10. | ōṃ dvijapriyāya namaḥ |
| 11. | ōṃ agnigarvachChidē namaḥ |
| 12. | ōṃ indraśrīpradāya namaḥ |
| 13. | ōṃ vāṇīpradāyakāya namaḥ |
| 14. | ōṃ sarvasiddhipradāya namaḥ |
| 15. | ōṃ śarvatanayāya namaḥ |
| 16. | ōṃ śarvarīpriyāya namaḥ |
| 17. | ōṃ sarvātmakāya namaḥ |
| 18. | ōṃ sṛṣṭikartrē namaḥ |
| 19. | ōṃ dēvānīkārchitāya namaḥ |
| 20. | ōṃ śivāya namaḥ |
| 21. | ōṃ siddhibuddhipradāya namaḥ |
| 22. | ōṃ śāntāya namaḥ |
| 23. | ōṃ brahmachāriṇē namaḥ |
| 24. | ōṃ gajānanāya namaḥ |
| 25. | ōṃ dvaimāturāya namaḥ |
| 26. | ōṃ munistutyāya namaḥ |
| 27. | ōṃ bhaktavighnavināśanāya namaḥ |
| 28. | ōṃ ēkadantāya namaḥ |
| 29. | ōṃ chaturbāhavē namaḥ |
| 30. | ōṃ chaturāya namaḥ |
| 31. | ōṃ śaktisaṃyutāya namaḥ |
| 32. | ōṃ lambōdarāya namaḥ |
| 33. | ōṃ śūrpakarṇāya namaḥ |
| 34. | ōṃ harayē namaḥ |
| 35. | ōṃ brahmaviduttamāya namaḥ |
| 36. | ōṃ kāvyāya namaḥ |
| 37. | ōṃ grahapatayē namaḥ |
| 38. | ōṃ kāminē namaḥ |
| 39. | ōṃ sōmasūryāgnilōchanāya namaḥ |
| 40. | ōṃ pāśāṅkuśadharāya namaḥ |
| 41. | ōṃ chaṇḍāya namaḥ |
| 42. | ōṃ guṇātītāya namaḥ |
| 43. | ōṃ nirañjanāya namaḥ |
| 44. | ōṃ akalmaṣāya namaḥ |
| 45. | ōṃ svayaṃ siddhāya namaḥ |
| 46. | ōṃ siddhārchitapadāmbujāya namaḥ |
| 47. | ōṃ bījāpūraphalāsaktāya namaḥ |
| 48. | ōṃ varadāya namaḥ |
| 49. | ōṃ śāśvatāya namaḥ |
| 50. | ōṃ kṛtinē namaḥ |
| 51. | ōṃ dvijapriyāya namaḥ |
| 52. | ōṃ vītabhayāya namaḥ |
| 53. | ōṃ gadinē namaḥ |
| 54. | ōṃ chakriṇē namaḥ |
| 55. | ōṃ ikṣuchāpadhṛtē namaḥ |
| 56. | ōṃ śrīdāya namaḥ |
| 57. | ōṃ ajāya namaḥ |
| 58. | ōṃ utpalakarāya namaḥ |
| 59. | ōṃ śrīpatistutiharṣitāya namaḥ |
| 60. | ōṃ kulādribhēttrē namaḥ |
| 61. | ōṃ jaṭilāya namaḥ |
| 62. | ōṃ chandrachūḍāya namaḥ |
| 63. | ōṃ amarēśvarāya namaḥ |
| 64. | ōṃ nāgayajñōpavītavatē namaḥ |
| 65. | ōṃ kalikalmaṣanāśanāya namaḥ |
| 66. | ōṃ sthulakaṇṭhāya namaḥ |
| 67. | ōṃ svayaṅkartrē namaḥ |
| 68. | ōṃ sāmaghōṣapriyāya namaḥ |
| 69. | ōṃ parāya namaḥ |
| 70. | ōṃ sthūlatuṇḍāya namaḥ |
| 71. | ōṃ agraṇyāya namaḥ |
| 72. | ōṃ dhīrāya namaḥ |
| 73. | ōṃ vāgīśāya namaḥ |
| 74. | ōṃ siddhidāyakāya namaḥ |
| 75. | ōṃ dūrvābilvapriyāya namaḥ |
| 76. | ōṃ kāntāya namaḥ |
| 77. | ōṃ pāpahāriṇē namaḥ |
| 78. | ōṃ samāhitāya namaḥ |
| 79. | ōṃ āśritaśrīkarāya namaḥ |
| 80. | ōṃ saumyāya namaḥ |
| 81. | ōṃ bhaktavāñChitadāyakāya namaḥ |
| 82. | ōṃ śāntāya namaḥ |
| 83. | ōṃ achyutārchyāya namaḥ |
| 84. | ōṃ kaivalyāya namaḥ |
| 85. | ōṃ sachchidānandavigrahāya namaḥ |
| 86. | ōṃ jñāninē namaḥ |
| 87. | ōṃ dayāyutāya namaḥ |
| 88. | ōṃ dāntāya namaḥ |
| 89. | ōṃ brahmadvēṣavivarjitāya namaḥ |
| 90. | ōṃ pramattadaityabhayadāya namaḥ |
| 91. | ōṃ vyaktamūrtayē namaḥ |
| 92. | ōṃ amūrtimatē namaḥ |
| 93. | ōṃ śailēndratanujōtsaṅgakhēlanōtsukamānasāya namaḥ |
| 94. | ōṃ svalāvaṇyasudhāsārajitamanmathavigrahāya namaḥ |
| 95. | ōṃ samastajagadādhārāya namaḥ |
| 96. | ōṃ māyinē namaḥ |
| 97. | ōṃ mūṣakavāhanāya namaḥ |
| 98. | ōṃ ramārchitāya namaḥ |
| 99. | ōṃ vidhayē namaḥ |
| 100. | ōṃ śrīkaṇṭhāya namaḥ |
| 101. | ōṃ vibudhēśvarāya namaḥ |
| 102. | ōṃ chintāmaṇidvīpapatayē namaḥ |
| 103. | ōṃ paramātmanē namaḥ |
| 104. | ōṃ gajānanāya namaḥ |
| 105. | ōṃ hṛṣṭāya namaḥ |
| 106. | ōṃ tuṣṭāya namaḥ |
| 107. | ōṃ prasannātmanē namaḥ |
| 108. | ōṃ sarvasiddhipradāyakāya namaḥ |
iti śrī vināyakāya āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ