Sri Shankaracharya Ashtottara Shatanamavali English
| 1. | ōṁ śrīśaṅkarācāryavaryāya namaḥ |
| 2. | ōṁ brahmānandapradāyakāya namaḥ |
| 3. | ōṁ ajñānatimirādityāya namaḥ |
| 4. | ōṁ sujñānāmbudhicandramasē namaḥ |
| 5. | ōṁ varṇāśramapratiṣṭhātrē namaḥ |
| 6. | ōṁ śrīmatē namaḥ |
| 7. | ōṁ muktipradāyakāya namaḥ |
| 8. | ōṁ śiṣyōpadēśaniratāya namaḥ |
| 9. | ōṁ bhaktābhīṣṭapradāyakāya namaḥ |
| 10. | ōṁ sūkṣmatattvarahasyajñāya namaḥ |
| 11. | ōṁ kāryākāryaprabōdhakāya namaḥ |
| 12. | ōṁ jñānamudrāñcitakarāya namaḥ |
| 13. | ōṁ śiṣyahr̥ttāpahārakāya namaḥ |
| 14. | ōṁ parivrājāśramōddhartrē namaḥ |
| 15. | ōṁ sarvatantrasvatantradhiyē namaḥ |
| 16. | ōṁ advaitasthāpanācāryāya namaḥ |
| 17. | ōṁ sākṣācchaṅkararūpadhr̥tē namaḥ |
| 18. | ōṁ ṣaṇmatasthāpanācāryāya namaḥ |
| 19. | ōṁ trayīmārgaprakāśakāya namaḥ |
| 20. | ōṁ vēdavēdāntatattvajñāya namaḥ |
| 21. | ōṁ durvādimatakhaṇḍanāya namaḥ |
| 22. | ōṁ vairāgyaniratāya namaḥ |
| 23. | ōṁ śāntāya namaḥ |
| 24. | ōṁ saṁsārārṇavatārakāya namaḥ |
| 25. | ōṁ prasannavadanāmbhōjāya namaḥ |
| 26. | ōṁ paramārthaprakāśakāya namaḥ |
| 27. | ōṁ purāṇasmr̥tisārajñāya namaḥ |
| 28. | ōṁ nityatr̥ptāya namaḥ |
| 29. | ōṁ mahatē namaḥ |
| 30. | ōṁ śucayē namaḥ |
| 31. | ōṁ nityānandāya namaḥ |
| 32. | ōṁ nirātaṅkāya namaḥ |
| 33. | ōṁ nissaṅgāya namaḥ |
| 34. | ōṁ nirmalātmakāya namaḥ |
| 35. | ōṁ nirmamāya namaḥ |
| 36. | ōṁ nirahaṅkārāya namaḥ |
| 37. | ōṁ viśvavandyapadāmbujāya namaḥ |
| 38. | ōṁ sattvapradhānāya namaḥ |
| 39. | ōṁ sadbhāvāya namaḥ |
| 40. | ōṁ saṅkhyātītaguṇōjvalāya namaḥ |
| 41. | ōṁ anaghāya namaḥ |
| 42. | ōṁ sārahr̥dayāya namaḥ |
| 43. | ōṁ sudhiyē namaḥ |
| 44. | ōṁ sārasvatapradāya namaḥ |
| 45. | ōṁ satyātmanē namaḥ |
| 46. | ōṁ puṇyaśīlāya namaḥ |
| 47. | ōṁ sāṅkhyayōgavicakṣaṇāya namaḥ |
| 48. | ōṁ tapōrāśayē namaḥ |
| 49. | ōṁ mahātējasē namaḥ |
| 50. | ōṁ guṇatrayavibhāgavidē namaḥ |
| 51. | ōṁ kalighnāya namaḥ |
| 52. | ōṁ kālakarmajñāya namaḥ |
| 53. | ōṁ tamōguṇanivārakāya namaḥ |
| 54. | ōṁ bhagavatē namaḥ |
| 55. | ōṁ bhāratījētrē namaḥ |
| 56. | ōṁ śāradāhvānapaṇḍitāya namaḥ |
| 57. | ōṁ dharmādharmavibhāgajñāya namaḥ |
| 58. | ōṁ lakṣyabhēdapradarśakāya namaḥ |
| 59. | ōṁ nādabindukalābhijñāya namaḥ |
| 60. | ōṁ yōgihr̥tpadmabhāskarāya namaḥ |
| 61. | ōṁ atīndriyajñānanidhayē namaḥ |
| 62. | ōṁ nityānityavivēkavatē namaḥ |
| 63. | ōṁ cidānandāya namaḥ |
| 64. | ōṁ cinmayātmanē namaḥ |
| 65. | ōṁ parakāyapravēśakr̥tē namaḥ |
| 66. | ōṁ amānuṣacaritrāḍhyāya namaḥ |
| 67. | ōṁ kṣēmadāyinē namaḥ |
| 68. | ōṁ kṣamākarāya namaḥ |
| 69. | ōṁ bhavyāya namaḥ |
| 70. | ōṁ bhadrapradāya namaḥ |
| 71. | ōṁ bhūrimahimnē namaḥ |
| 72. | ōṁ viśvarañjakāya namaḥ |
| 73. | ōṁ svaprakāśāya namaḥ |
| 74. | ōṁ sadādhārāya namaḥ |
| 75. | ōṁ viśvabandhavē namaḥ |
| 76. | ōṁ śubhōdayāya namaḥ |
| 77. | ōṁ viśālakīrtayē namaḥ |
| 78. | ōṁ vāgīśāya namaḥ |
| 79. | ōṁ sarvalōkahitōtsukāya namaḥ |
| 80. | ōṁ kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ |
| 81. | ōṁ kāñcyāṁ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ |
| 82. | ōṁ śrīcakrātmakatāṭaṅkatōṣitāmbāmanōrathāya namaḥ |
| 83. | ōṁ śrībrahmasūtrōpaniṣadbhāṣyādigranthakalpakāya namaḥ |
| 84. | ōṁ caturdikcaturāmnāya pratiṣṭhātrē namaḥ |
| 85. | ōṁ mahāmatayē namaḥ |
| 86. | ōṁ dvisaptatimatōccētrē namaḥ |
| 87. | ōṁ sarvadigvijayaprabhavē namaḥ |
| 88. | ōṁ kāṣāyavasanōpētāya namaḥ |
| 89. | ōṁ bhasmōddhūlitavigrahāya namaḥ |
| 90. | ōṁ jñānātmakaikadaṇḍāḍhyāya namaḥ |
| 91. | ōṁ kamaṇḍalulasatkarāya namaḥ |
| 92. | ōṁ gurubhūmaṇḍalācāryāya namaḥ |
| 93. | ōṁ bhagavatpādasañjñakāya namaḥ |
| 94. | ōṁ vyāsasandarśanaprītāya namaḥ |
| 95. | ōṁ r̥ṣyaśr̥ṅgapurēśvarāya namaḥ |
| 96. | ōṁ saundaryalaharīmukhyabahustōtravidhāyakāya namaḥ |
| 97. | ōṁ catuṣṣaṣṭikalābhijñāya namaḥ |
| 98. | ōṁ brahmarākṣasamōkṣadāya namaḥ |
| 99. | ōṁ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ |
| 100. | ōṁ tōṭakācāryasampūjyāya namaḥ |
| 101. | ōṁ padmapādārcitāṅghrikāya namaḥ |
| 102. | ōṁ hastāmalakayōgīndra brahmajñānapradāyakāya namaḥ |
| 103. | ōṁ surēśvarākhyasacciṣyasannyāsāśramadāyakāya namaḥ |
| 104. | ōṁ nr̥siṁhabhaktāya namaḥ |
| 105. | ōṁ sadratnagarbhahērambapūjakāya namaḥ |
| 106. | ōṁ vyākhyāsiṁhāsanādhīśāya namaḥ |
| 107. | ōṁ jagatpūjyāya namaḥ |
| 108. | ōṁ jagadguravē namaḥ |
iti śrī ādiśaṅkarācārya aṣṭōttaraśata nāmāvaliḥ saṃpūrṇaṃ