Sri Saraswati Ashtottara Shatanamavali English
| 1. | ōṃ śrī sarasvatyai namaḥ |
| 2. | ōṃ mahābhadrāyai namaḥ |
| 3. | ōṃ mahāmāyāyai namaḥ |
| 4. | ōṃ varapradāyai namaḥ |
| 5. | ōṃ śrīpradāyai namaḥ |
| 6. | ōṃ padmanilayāyai namaḥ |
| 7. | ōṃ padmākṣyai namaḥ |
| 8. | ōṃ padmavaktrikāyai namaḥ |
| 9. | ōṃ śivānujāyai namaḥ |
| 10. | ōṃ pustakahastāyai namaḥ |
| 11. | ōṃ jñānamudrāyai namaḥ |
| 12. | ōṃ ramāyai namaḥ |
| 13. | ōṃ kāmarūpāyai namaḥ |
| 14. | ōṃ mahāvidyāyai namaḥ |
| 15. | ōṃ mahāpātaka nāśinyai namaḥ |
| 16. | ōṃ mahāśrayāyai namaḥ |
| 17. | ōṃ mālinyai namaḥ |
| 18. | ōṃ mahābhōgāyai namaḥ |
| 19. | ōṃ mahābhujāyai namaḥ |
| 20. | ōṃ mahābhāgāyai namaḥ |
| 21. | ōṃ mahōtsāhāyai namaḥ |
| 22. | ōṃ divyāṅgāyai namaḥ |
| 23. | ōṃ suravanditāyai namaḥ |
| 24. | ōṃ mahākāḻyai namaḥ |
| 25. | ōṃ mahāpāśāyai namaḥ |
| 26. | ōṃ mahākārāyai namaḥ |
| 27. | ōṃ mahāṅkuśāyai namaḥ |
| 28. | ōṃ sītāyai namaḥ |
| 29. | ōṃ vimalāyai namaḥ |
| 30. | ōṃ viśvāyai namaḥ |
| 31. | ōṃ vidyunmālāyai namaḥ |
| 32. | ōṃ vaiṣṇavyai namaḥ |
| 33. | ōṃ chandrikāyai namaḥ |
| 34. | ōṃ chandralēkhāvibhūṣitāyai namaḥ |
| 35. | ōṃ mahāphalāyai namaḥ |
| 36. | ōṃ sāvitryai namaḥ |
| 37. | ōṃ surasāyai namaḥ |
| 38. | ōṃ dēvyai namaḥ |
| 39. | ōṃ divyālaṅkāra bhūṣitāyai namaḥ |
| 40. | ōṃ vāgdēvyai namaḥ |
| 41. | ōṃ vasudhāyai namaḥ |
| 42. | ōṃ tīvrāyai namaḥ |
| 43. | ōṃ mahābhadrāyai namaḥ |
| 44. | ōṃ mahābalāyai namaḥ |
| 45. | ōṃ bhōgadāyai namaḥ |
| 46. | ōṃ bhāratyai namaḥ |
| 47. | ōṃ bhāmāyai namaḥ |
| 48. | ōṃ gōmatyai namaḥ |
| 49. | ōṃ jaṭilāyai namaḥ |
| 50. | ōṃ vindhyāvāsāyai namaḥ |
| 51. | ōṃ chaṇḍikāyai namaḥ |
| 52. | ōṃ subhadrāyai namaḥ |
| 53. | ōṃ surapūjitāyai namaḥ |
| 54. | ōṃ vinidrāyai namaḥ |
| 55. | ōṃ vaiṣṇavyai namaḥ |
| 56. | ōṃ brāhmyai namaḥ |
| 57. | ōṃ brahmajñānaikasādhanāyai namaḥ |
| 58. | ōṃ saudāminyai namaḥ |
| 59. | ōṃ sudhāmūrtayē namaḥ |
| 60. | ōṃ suvīṇāyai namaḥ |
| 61. | ōṃ suvāsinyai namaḥ |
| 62. | ōṃ vidyārūpāyai namaḥ |
| 63. | ōṃ brahmajāyāyai namaḥ |
| 64. | ōṃ viśālāyai namaḥ |
| 65. | ōṃ padmalōchanāyai namaḥ |
| 66. | ōṃ śumbhāsura pramathinyai namaḥ |
| 67. | ōṃ dhūmralōchana mardinyai namaḥ |
| 68. | ōṃ sarvātmikāyai namaḥ |
| 69. | ōṃ trayīmūrtyai namaḥ |
| 70. | ōṃ śubhadāyai namaḥ |
| 71. | ōṃ śāstrarūpiṇyai namaḥ |
| 72. | ōṃ sarvadēvastutāyai namaḥ |
| 73. | ōṃ saumyāyai namaḥ |
| 74. | ōṃ surāsura namaskṛtāyai namaḥ |
| 75. | ōṃ raktabīja nihantryai namaḥ |
| 76. | ōṃ chāmuṇḍāyai namaḥ |
| 77. | ōṃ muṇḍakāmbikāyai namaḥ |
| 78. | ōṃ kāḻarātryai namaḥ |
| 79. | ōṃ praharaṇāyai namaḥ |
| 80. | ōṃ kaḻādhārāyai namaḥ |
| 81. | ōṃ nirañjanāyai namaḥ |
| 82. | ōṃ varārōhāyai namaḥ |
| 83. | ōṃ vāgdēvyai namaḥ |
| 84. | ōṃ vārāhyai namaḥ |
| 85. | ōṃ vārijāsanāyai namaḥ |
| 86. | ōṃ chitrāmbarāyai namaḥ |
| 87. | ōṃ chitragandhāyai namaḥ |
| 88. | ōṃ chitramālya vibhūṣitāyai namaḥ |
| 89. | ōṃ kāntāyai namaḥ |
| 90. | ōṃ kāmapradāyai namaḥ |
| 91. | ōṃ vandyāyai namaḥ |
| 92. | ōṃ rūpasaubhāgyadāyinyai namaḥ |
| 93. | ōṃ śvētānanāyai namaḥ |
| 94. | ōṃ rakta madhyāyai namaḥ |
| 95. | ōṃ dvibhujāyai namaḥ |
| 96. | ōṃ surapūjitāyai namaḥ |
| 97. | ōṃ nirañjanāyai namaḥ |
| 98. | ōṃ nīlajaṅghāyai namaḥ |
| 99. | ōṃ chaturvargaphalapradāyai namaḥ |
| 100. | ōṃ chaturānana sāmrājjyai namaḥ |
| 101. | ōṃ brahmaviṣṇu śivātmikāyai namaḥ |
| 102. | ōṃ haṃsāsanāyai namaḥ |
| 103. | ōṃ mahāvidyāyai namaḥ |
| 104. | ōṃ mantravidyāyai namaḥ |
| 105. | ōṃ sarasvatyai namaḥ |
| 106. | ōṃ mahāsarasvatyai namaḥ |
| 107. | ōṃ vidyāyai namaḥ |
| 108. | ōṃ jñānaikatatparāyai namaḥ |
iti śrī sarasvatyaṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ