Sri Krishna Ashtottara Shatanamavali English
| 1. | ōṃ kṛṣṇāya namaḥ |
| 2. | ōṃ kamalānāthāya namaḥ |
| 3. | ōṃ vāsudēvāya namaḥ |
| 4. | ōṃ sanātanāya namaḥ |
| 5. | ōṃ vasudēvātmajāya namaḥ |
| 6. | ōṃ puṇyāya namaḥ |
| 7. | ōṃ līlāmānuṣa vigrahāya namaḥ |
| 8. | ōṃ śrīvatsa kaustubhadharāya namaḥ |
| 9. | ōṃ yaśōdāvatsalāya namaḥ |
| 10. | ōṃ harayē namaḥ |
| 11. | ōṃ chaturbhujātta chakrāsigadā śaṅkhāndyudāyudhāya namaḥ |
| 12. | ōṃ dēvakīnandanāya namaḥ |
| 13. | ōṃ śrīśāya namaḥ |
| 14. | ōṃ nandagōpa priyātmajāya namaḥ |
| 15. | ōṃ yamunā vēgasaṃhāriṇē namaḥ |
| 16. | ōṃ balabhadra priyānujāya namaḥ |
| 17. | ōṃ pūtanā jīvitaharāya namaḥ |
| 18. | ōṃ śakaṭāsura bhañjanāya namaḥ |
| 19. | ōṃ nandavraja janānandinē namaḥ |
| 20. | ōṃ sachchidānanda vigrahāya namaḥ |
| 21. | ōṃ navanīta viliptāṅgāya namaḥ |
| 22. | ōṃ navanīta naṭāya namaḥ |
| 23. | ōṃ anaghāya namaḥ |
| 24. | ōṃ navanīta navāhārāya namaḥ |
| 25. | ōṃ muchukunda prasādakāya namaḥ |
| 26. | ōṃ ṣōḍaśastrī sahasrēśāya namaḥ |
| 27. | ōṃ tribhaṅgi madhurākṛtayē namaḥ |
| 28. | ōṃ śukavāga mṛtābdhīndavē namaḥ |
| 29. | ōṃ gōvindāya namaḥ |
| 30. | ōṃ yōgināṃ patayē namaḥ |
| 31. | ōṃ vatsavāṭacharāya namaḥ |
| 32. | ōṃ anantāya namaḥ |
| 33. | ōṃ dēnukāsura bhañjanāya namaḥ |
| 34. | ōṃ tṛṇīkṛta tṛṇāvartāya namaḥ |
| 35. | ōṃ yamaḻārjuna bhañjanāya namaḥ |
| 36. | ōṃ uttālatālabhētrē namaḥ |
| 37. | ōṃ tamāla śyāmalākṛtayē namaḥ |
| 38. | ōṃ gōpagōpīśvarāya namaḥ |
| 39. | ōṃ yōginē namaḥ |
| 40. | ōṃ kōṭisūrya samaprabhāya namaḥ |
| 41. | ōṃ ilāpatayē namaḥ |
| 42. | ōṃ parasmai jyōtiṣē namaḥ |
| 43. | ōṃ yādavēndrāya namaḥ |
| 44. | ōṃ yadūdvahāya namaḥ |
| 45. | ōṃ vanamālinē namaḥ |
| 46. | ōṃ pītavāsasē namaḥ |
| 47. | ōṃ pārijātāpahārakāya namaḥ |
| 48. | ōṃ gōvardhanāchalōddhartrē namaḥ |
| 49. | ōṃ gōpālāya namaḥ |
| 50. | ōṃ sarvapālakāya namaḥ |
| 51. | ōṃ ajāya namaḥ |
| 52. | ōṃ nirañjanāya namaḥ |
| 53. | ōṃ kāmajanakāya namaḥ |
| 54. | ōṃ kañjalōchanāya namaḥ |
| 55. | ōṃ madhughnē namaḥ |
| 56. | ōṃ madhurānāthāya namaḥ |
| 57. | ōṃ dvārakānāyakāya namaḥ |
| 58. | ōṃ balinē namaḥ |
| 59. | ōṃ vṛndāvanānta sañchāriṇē namaḥ |
| 60. | ōṃ tulasīdāma bhūṣaṇāya namaḥ |
| 61. | ōṃ śyamantaka maṇērhartrē namaḥ |
| 62. | ōṃ naranārāyaṇātmakāya namaḥ |
| 63. | ōṃ kubjākṛṣṇāmbaradharāya namaḥ |
| 64. | ōṃ māyinē namaḥ |
| 65. | ōṃ paramapūruṣāya namaḥ |
| 66. | ōṃ muṣṭikāsura chāṇūra mallayuddha viśāradāya namaḥ |
| 67. | ōṃ saṃsāravairiṇē namaḥ |
| 68. | ōṃ kaṃsārayē namaḥ |
| 69. | ōṃ murārayē namaḥ |
| 70. | ōṃ narakāntakāya namaḥ |
| 71. | ōṃ anādi brahmachāriṇē namaḥ |
| 72. | ōṃ kṛṣṇāvyasana karśakāya namaḥ |
| 73. | ōṃ śiśupāla śiraśChētrē namaḥ |
| 74. | ōṃ duryōdhana kulāntakāya namaḥ |
| 75. | ōṃ vidurākrūra varadāya namaḥ |
| 76. | ōṃ viśvarūpa pradarśakāya namaḥ |
| 77. | ōṃ satyavāchē namaḥ |
| 78. | ōṃ satya saṅkalpāya namaḥ |
| 79. | ōṃ satyabhāmāratāya namaḥ |
| 80. | ōṃ jayinē namaḥ |
| 81. | ōṃ subhadrā pūrvajāya namaḥ |
| 82. | ōṃ jiṣṇavē namaḥ |
| 83. | ōṃ bhīṣmamukti pradāyakāya namaḥ |
| 84. | ōṃ jagadguravē namaḥ |
| 85. | ōṃ jagannāthāya namaḥ |
| 86. | ōṃ vēṇunāda viśāradāya namaḥ |
| 87. | ōṃ vṛṣabhāsura vidhvaṃsinē namaḥ |
| 88. | ōṃ bāṇāsura karāntakāya namaḥ |
| 89. | ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ |
| 90. | ōṃ barhibarhāvataṃsakāya namaḥ |
| 91. | ōṃ pārthasārathayē namaḥ |
| 92. | ōṃ avyaktāya namaḥ |
| 93. | ōṃ gītāmṛta mahōdadhayē namaḥ |
| 94. | ōṃ kāḻīya phaṇimāṇikya rañjita śrīpadāmbujāya namaḥ |
| 95. | ōṃ dāmōdarāya namaḥ |
| 96. | ōṃ yajñnabhōkrtē namaḥ |
| 97. | ōṃ dānavēndra vināśakāya namaḥ |
| 98. | ōṃ nārāyaṇāya namaḥ |
| 99. | ōṃ parasmai brahmaṇē namaḥ |
| 100. | ōṃ pannagāśana vāhanāya namaḥ |
| 101. | ōṃ jalakrīḍāsamāsakta gōpīvastrāpahārakāya namaḥ |
| 102. | ōṃ puṇyaślōkāya namaḥ |
| 103. | ōṃ tīrthapādāya namaḥ |
| 104. | ōṃ vēdavēdyāya namaḥ |
| 105. | ōṃ dayānidhayē namaḥ |
| 106. | ōṃ sarvatīrthātmakāya namaḥ |
| 107. | ōṃ sarvagraharūpiṇē namaḥ |
| 108. | ōṃ parātparāya namaḥ |
iti śrī kṛṣṇāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ