Sri Anjaneya Ashtottara Shatanamavali English
| 1. | ōṃ śrī āñjanēyāya namaḥ |
| 2. | ōṃ mahāvīrāya namaḥ |
| 3. | ōṃ hanumatē namaḥ |
| 4. | ōṃ mārutātmajāya namaḥ |
| 5. | ōṃ tattvajñānapradāya namaḥ |
| 6. | ōṃ sītādēvīmudrāpradāyakāya namaḥ |
| 7. | ōṃ aśōkavanikāchChētrē namaḥ |
| 8. | ōṃ sarvamāyāvibhañjanāya namaḥ |
| 9. | ōṃ sarvabandhavimōktrē namaḥ |
| 10. | ōṃ rakṣōvidhvaṃsakārakāya namaḥ |
| 11. | ōṃ paravidyāparīhārāya namaḥ |
| 12. | ōṃ paraśauryavināśanāya namaḥ |
| 13. | ōṃ paramantranirākartrē namaḥ |
| 14. | ōṃ parayantraprabhēdakāya namaḥ |
| 15. | ōṃ sarvagrahavināśinē namaḥ |
| 16. | ōṃ bhīmasēnasahāyakṛtē namaḥ |
| 17. | ōṃ sarvaduḥkhaharāya namaḥ |
| 18. | ōṃ sarvalōkachāriṇē namaḥ |
| 19. | ōṃ manōjavāya namaḥ |
| 20. | ōṃ pārijātadrumūlasthāya namaḥ |
| 21. | ōṃ sarvamantrasvarūpavatē namaḥ |
| 22. | ōṃ sarvatantrasvarūpiṇē namaḥ |
| 23. | ōṃ sarvayantrātmakāya namaḥ |
| 24. | ōṃ kapīśvarāya namaḥ |
| 25. | ōṃ mahākāyāya namaḥ |
| 26. | ōṃ sarvarōgaharāya namaḥ |
| 27. | ōṃ prabhavē namaḥ |
| 28. | ōṃ balasiddhikarāya namaḥ |
| 29. | ōṃ sarvavidyāsampatpradāyakāya namaḥ |
| 30. | ōṃ kapisēnānāyakāya namaḥ |
| 31. | ōṃ bhaviṣyachchaturānanāya namaḥ |
| 32. | ōṃ kumārabrahmachāriṇē namaḥ |
| 33. | ōṃ ratnakuṇḍaladīptimatē namaḥ |
| 34. | ōṃ sañchaladvālasannaddhalambamānaśikhōjjvalāya namaḥ |
| 35. | ōṃ gandharvavidyātattvajñāya namaḥ |
| 36. | ōṃ mahābalaparākramāya namaḥ |
| 37. | ōṃ kārāgṛhavimōktrē namaḥ |
| 38. | ōṃ śṛṅkhalābandhamōchakāya namaḥ |
| 39. | ōṃ sāgarōttārakāya namaḥ |
| 40. | ōṃ prājñāya namaḥ |
| 41. | ōṃ rāmadūtāya namaḥ |
| 42. | ōṃ pratāpavatē namaḥ |
| 43. | ōṃ vānarāya namaḥ |
| 44. | ōṃ kēsarīsutāya namaḥ |
| 45. | ōṃ sītāśōkanivārakāya namaḥ |
| 46. | ōṃ añjanāgarbhasambhūtāya namaḥ |
| 47. | ōṃ bālārkasadṛśānanāya namaḥ |
| 48. | ōṃ vibhīṣaṇapriyakarāya namaḥ |
| 49. | ōṃ daśagrīvakulāntakāya namaḥ |
| 50. | ōṃ lakṣmaṇaprāṇadātrē namaḥ |
| 51. | ōṃ vajrakāyāya namaḥ |
| 52. | ōṃ mahādyutayē namaḥ |
| 53. | ōṃ chirañjīvinē namaḥ |
| 54. | ōṃ rāmabhaktāya namaḥ |
| 55. | ōṃ daityakāryavighātakāya namaḥ |
| 56. | ōṃ akṣahantrē namaḥ |
| 57. | ōṃ kāñchanābhāya namaḥ |
| 58. | ōṃ pañchavaktrāya namaḥ |
| 59. | ōṃ mahātapasē namaḥ |
| 60. | ōṃ laṅkiṇībhañjanāya namaḥ |
| 61. | ōṃ śrīmatē namaḥ |
| 62. | ōṃ siṃhikāprāṇabhañjanāya namaḥ |
| 63. | ōṃ gandhamādanaśailasthāya namaḥ |
| 64. | ōṃ laṅkāpuravidāhakāya namaḥ |
| 65. | ōṃ sugrīvasachivāya namaḥ |
| 66. | ōṃ dhīrāya namaḥ |
| 67. | ōṃ śūrāya namaḥ |
| 68. | ōṃ daityakulāntakāya namaḥ |
| 69. | ōṃ surārchitāya namaḥ |
| 70. | ōṃ mahātējasē namaḥ |
| 71. | ōṃ rāmachūḍāmaṇipradāya namaḥ |
| 72. | ōṃ kāmarūpiṇē namaḥ |
| 73. | ōṃ piṅgaḻākṣāya namaḥ |
| 74. | ōṃ vārdhimainākapūjitāya namaḥ |
| 75. | ōṃ kabaḻīkṛtamārtāṇḍamaṇḍalāya namaḥ |
| 76. | ōṃ vijitēndriyāya namaḥ |
| 77. | ōṃ rāmasugrīvasandhātrē namaḥ |
| 78. | ōṃ mahirāvaṇamardanāya namaḥ |
| 79. | ōṃ sphaṭikābhāya namaḥ |
| 80. | ōṃ vāgadhīśāya namaḥ |
| 81. | ōṃ navavyākṛtipaṇḍitāya namaḥ |
| 82. | ōṃ chaturbāhavē namaḥ |
| 83. | ōṃ dīnabandhavē namaḥ |
| 84. | ōṃ mahātmanē namaḥ |
| 85. | ōṃ bhaktavatsalāya namaḥ |
| 86. | ōṃ sañjīvananagāhartrē namaḥ |
| 87. | ōṃ śuchayē namaḥ |
| 88. | ōṃ vāgminē namaḥ |
| 89. | ōṃ dṛḍhavratāya namaḥ |
| 90. | ōṃ kālanēmipramathanāya namaḥ |
| 91. | ōṃ harimarkaṭamarkaṭāya namaḥ |
| 92. | ōṃ dāntāya namaḥ |
| 93. | ōṃ śāntāya namaḥ |
| 94. | ōṃ prasannātmanē namaḥ |
| 95. | ōṃ śatakaṇṭhamadāpahṛtē namaḥ |
| 96. | ōṃ yōginē namaḥ |
| 97. | ōṃ rāmakathālōlāya namaḥ |
| 98. | ōṃ sītānvēṣaṇapaṇḍitāya namaḥ |
| 99. | ōṃ vajradaṃṣṭrāya namaḥ |
| 100. | ōṃ vajranakhāya namaḥ |
| 101. | ōṃ rudravīryasamudbhavāya namaḥ |
| 102. | ōṃ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ |
| 103. | ōṃ pārthadhvajāgrasaṃvāsinē namaḥ |
| 104. | ōṃ śarapañjarabhēdakāya namaḥ |
| 105. | ōṃ daśabāhavē namaḥ |
| 106. | ōṃ lōkapūjyāya namaḥ |
| 107. | ōṃ jāmbavatprītivardhanāya namaḥ |
| 108. | ōṃ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ |
iti śrīmadāñjanēyāṣṭōttara śatanāmāvaḻiḥ saṃpūrṇaṃ