Ketu Ashtottara Shatanamavali English
| 1. | ōṃ kētavē namaḥ |
| 2. | ōṃ sthūlaśirasē namaḥ |
| 3. | ōṃ śirōmātrāya namaḥ |
| 4. | ōṃ dhvajākṛtayē namaḥ |
| 5. | ōṃ navagrahayutāya namaḥ |
| 6. | ōṃ siṃhikāsurīgarbhasambhavāya namaḥ |
| 7. | ōṃ mahābhītikarāya namaḥ |
| 8. | ōṃ chitravarṇāya namaḥ |
| 9. | ōṃ piṅgaḻākṣakāya namaḥ |
| 10. | ōṃ phalōdhūmrasaṅkāśāya namaḥ |
| 11. | ōṃ tīkṣṇadaṃṣṭrāya namaḥ |
| 12. | ōṃ mahōragāya namaḥ |
| 13. | ōṃ raktanētrāya namaḥ |
| 14. | ōṃ chitrakāriṇē namaḥ |
| 15. | ōṃ tīvrakōpāya namaḥ |
| 16. | ōṃ mahāsurāya namaḥ |
| 17. | ōṃ krūrakaṇṭhāya namaḥ |
| 18. | ōṃ krōdhanidhayē namaḥ |
| 19. | ōṃ Chāyāgrahaviśēṣakāya namaḥ |
| 20. | ōṃ antyagrahāya namaḥ |
| 21. | ōṃ mahāśīrṣāya namaḥ |
| 22. | ōṃ sūryārayē namaḥ |
| 23. | ōṃ puṣpavadgrahiṇē namaḥ |
| 24. | ōṃ varadahastāya namaḥ |
| 25. | ōṃ gadāpāṇayē namaḥ |
| 26. | ōṃ chitravastradharāya namaḥ |
| 27. | ōṃ chitradhvajapatākāya namaḥ |
| 28. | ōṃ ghōrāya namaḥ |
| 29. | ōṃ chitrarathāya namaḥ |
| 30. | ōṃ śikhinē namaḥ |
| 31. | ōṃ kuḻutthabhakṣakāya namaḥ |
| 32. | ōṃ vaiḍūryābharaṇāya namaḥ |
| 33. | ōṃ utpātajanakāya namaḥ |
| 34. | ōṃ śukramitrāya namaḥ |
| 35. | ōṃ mandasakhāya namaḥ |
| 36. | ōṃ gadādharāya namaḥ |
| 37. | ōṃ nākapatayē namaḥ |
| 38. | ōṃ antarvēdīśvarāya namaḥ |
| 39. | ōṃ jaiminigōtrajāya namaḥ |
| 40. | ōṃ chitraguptātmanē namaḥ |
| 41. | ōṃ dakṣiṇāmukhāya namaḥ |
| 42. | ōṃ mukundavarapātrāya namaḥ |
| 43. | ōṃ mahāsurakulōdbhavāya namaḥ |
| 44. | ōṃ ghanavarṇāya namaḥ |
| 45. | ōṃ lambadēhāya namaḥ |
| 46. | ōṃ mṛtyuputrāya namaḥ |
| 47. | ōṃ utpātarūpadhāriṇē namaḥ |
| 48. | ōṃ adṛśyāya namaḥ |
| 49. | ōṃ kālāgnisannibhāya namaḥ |
| 50. | ōṃ nṛpīḍāya namaḥ |
| 51. | ōṃ grahakāriṇē namaḥ |
| 52. | ōṃ sarvōpadravakārakāya namaḥ |
| 53. | ōṃ chitraprasūtāya namaḥ |
| 54. | ōṃ analāya namaḥ |
| 55. | ōṃ sarvavyādhivināśakāya namaḥ |
| 56. | ōṃ apasavyaprachāriṇē namaḥ |
| 57. | ōṃ navamē pāpadāyakāya namaḥ |
| 58. | ōṃ pañchamē śōkadāya namaḥ |
| 59. | ōṃ uparāgakhēcharāya namaḥ |
| 60. | ōṃ atipuruṣakarmaṇē namaḥ |
| 61. | ōṃ turīyē sukhapradāya namaḥ |
| 62. | ōṃ tṛtīyē vairadāya namaḥ |
| 63. | ōṃ pāpagrahāya namaḥ |
| 64. | ōṃ sphōṭakakārakāya namaḥ |
| 65. | ōṃ prāṇanāthāya namaḥ |
| 66. | ōṃ pañchamē śramakārakāya namaḥ |
| 67. | ōṃ dvitīyē'sphuṭavagdātrē namaḥ |
| 68. | ōṃ viṣākulitavaktrakāya namaḥ |
| 69. | ōṃ kāmarūpiṇē namaḥ |
| 70. | ōṃ siṃhadantāya namaḥ |
| 71. | ōṃ satyē anṛtavatē namaḥ |
| 72. | ōṃ chaturthē mātṛnāśāya namaḥ |
| 73. | ōṃ navamē pitṛnāśakāya namaḥ |
| 74. | ōṃ antyē vairapradāya namaḥ |
| 75. | ōṃ sutānandanabandhakāya namaḥ |
| 76. | ōṃ sarpākṣijātāya namaḥ |
| 77. | ōṃ anaṅgāya namaḥ |
| 78. | ōṃ karmarāśyudbhavāya namaḥ |
| 79. | ōṃ upāntē kīrtidāya namaḥ |
| 80. | ōṃ saptamē kalahapradāya namaḥ |
| 81. | ōṃ aṣṭamē vyādhikartrē namaḥ |
| 82. | ōṃ dhanē bahusukhapradāya namaḥ |
| 83. | ōṃ jananē rōgadāya namaḥ |
| 84. | ōṃ ūrdhvamūrdhajāya namaḥ |
| 85. | ōṃ grahanāyakāya namaḥ |
| 86. | ōṃ pāpadṛṣṭayē namaḥ |
| 87. | ōṃ khēcharāya namaḥ |
| 88. | ōṃ śāmbhavāya namaḥ |
| 89. | ōṃ aśēṣapūjitāya namaḥ |
| 90. | ōṃ śāśvatāya namaḥ |
| 91. | ōṃ naṭāya namaḥ |
| 92. | ōṃ śubhā'śubhaphalapradāya namaḥ |
| 93. | ōṃ dhūmrāya namaḥ |
| 94. | ōṃ sudhāpāyinē namaḥ |
| 95. | ōṃ ajitāya namaḥ |
| 96. | ōṃ bhaktavatsalāya namaḥ |
| 97. | ōṃ siṃhāsanāya namaḥ |
| 98. | ōṃ kētumūrtayē namaḥ |
| 99. | ōṃ ravīndudyutināśakāya namaḥ |
| 100. | ōṃ amarāya namaḥ |
| 101. | ōṃ pīḍakāya namaḥ |
| 102. | ōṃ amartyāya namaḥ |
| 103. | ōṃ viṣṇudṛṣṭāya namaḥ |
| 104. | ōṃ asurēśvarāya namaḥ |
| 105. | ōṃ bhaktarakṣāya namaḥ |
| 106. | ōṃ vaichitryakapaṭasyandanāya namaḥ |
| 107. | ōṃ vichitraphaladāyinē namaḥ |
| 108. | ōṃ bhaktābhīṣṭaphalapradāya namaḥ |
iti śrī kētu aṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ