Budha Ashtottara Shatanamavali English
| 1. | ōṃ budhāya namaḥ |
| 2. | ōṃ budhārchitāya namaḥ |
| 3. | ōṃ saumyāya namaḥ |
| 4. | ōṃ saumyachittāya namaḥ |
| 5. | ōṃ śubhapradāya namaḥ |
| 6. | ōṃ dṛḍhavratāya namaḥ |
| 7. | ōṃ dṛḍhaphalāya namaḥ |
| 8. | ōṃ śrutijālaprabōdhakāya namaḥ |
| 9. | ōṃ satyavāsāya namaḥ |
| 10. | ōṃ satyavachasē namaḥ |
| 11. | ōṃ śrēyasāṃ patayē namaḥ |
| 12. | ōṃ avyayāya namaḥ |
| 13. | ōṃ sōmajāya namaḥ |
| 14. | ōṃ sukhadāya namaḥ |
| 15. | ōṃ śrīmatē namaḥ |
| 16. | ōṃ sōmavaṃśapradīpakāya namaḥ |
| 17. | ōṃ vēdavidē namaḥ |
| 18. | ōṃ vēdatattvajñāya namaḥ |
| 19. | ōṃ vēdāntajñānabhāsvarāya namaḥ |
| 20. | ōṃ vidyāvichakṣaṇāya namaḥ |
| 21. | ōṃ vibhavē namaḥ |
| 22. | ōṃ vidvatprītikarāya namaḥ |
| 23. | ōṃ ṛjavē namaḥ |
| 24. | ōṃ viśvānukūlasañchārāya namaḥ |
| 25. | ōṃ viśēṣavinayānvitāya namaḥ |
| 26. | ōṃ vividhāgamasārajñāya namaḥ |
| 27. | ōṃ vīryavatē namaḥ |
| 28. | ōṃ vigatajvarāya namaḥ |
| 29. | ōṃ trivargaphaladāya namaḥ |
| 30. | ōṃ anantāya namaḥ |
| 31. | ōṃ tridaśādhipapūjitāya namaḥ |
| 32. | ōṃ buddhimatē namaḥ |
| 33. | ōṃ bahuśāstrajñāya namaḥ |
| 34. | ōṃ balinē namaḥ |
| 35. | ōṃ bandhavimōchakāya namaḥ |
| 36. | ōṃ vakrātivakragamanāya namaḥ |
| 37. | ōṃ vāsavāya namaḥ |
| 38. | ōṃ vasudhādhipāya namaḥ |
| 39. | ōṃ prasannavadanāya namaḥ |
| 40. | ōṃ vandyāya namaḥ |
| 41. | ōṃ varēṇyāya namaḥ |
| 42. | ōṃ vāgvilakṣaṇāya namaḥ |
| 43. | ōṃ satyavatē namaḥ |
| 44. | ōṃ satyasaṅkalpāya namaḥ |
| 45. | ōṃ satyabandhavē namaḥ |
| 46. | ōṃ sadādarāya namaḥ |
| 47. | ōṃ sarvarōgapraśamanāya namaḥ |
| 48. | ōṃ sarvamṛtyunivārakāya namaḥ |
| 49. | ōṃ vāṇijyanipuṇāya namaḥ |
| 50. | ōṃ vaśyāya namaḥ |
| 51. | ōṃ vātāṅgāya namaḥ |
| 52. | ōṃ vātarōgahṛtē namaḥ |
| 53. | ōṃ sthūlāya namaḥ |
| 54. | ōṃ sthairyaguṇādhyakṣāya namaḥ |
| 55. | ōṃ sthūlasūkṣmādikāraṇāya namaḥ |
| 56. | ōṃ aprakāśāya namaḥ |
| 57. | ōṃ prakāśātmanē namaḥ |
| 58. | ōṃ ghanāya namaḥ |
| 59. | ōṃ gaganabhūṣaṇāya namaḥ |
| 60. | ōṃ vidhistutyāya namaḥ |
| 61. | ōṃ viśālākṣāya namaḥ |
| 62. | ōṃ vidvajjanamanōharāya namaḥ |
| 63. | ōṃ chāruśīlāya namaḥ |
| 64. | ōṃ svaprakāśāya namaḥ |
| 65. | ōṃ chapalāya namaḥ |
| 66. | ōṃ jitēndriyāya namaḥ |
| 67. | ōṃ udaṅmukhāya namaḥ |
| 68. | ōṃ makhāsaktāya namaḥ |
| 69. | ōṃ magadhādhipatayē namaḥ |
| 70. | ōṃ harayē namaḥ |
| 71. | ōṃ saumyavatsarasañjātāya namaḥ |
| 72. | ōṃ sōmapriyakarāya namaḥ |
| 73. | ōṃ sukhinē namaḥ |
| 74. | ōṃ siṃhādhirūḍhāya namaḥ |
| 75. | ōṃ sarvajñāya namaḥ |
| 76. | ōṃ śikhivarṇāya namaḥ |
| 77. | ōṃ śivaṅkarāya namaḥ |
| 78. | ōṃ pītāmbarāya namaḥ |
| 79. | ōṃ pītavapuṣē namaḥ |
| 80. | ōṃ pītachChatradhvajāṅkitāya namaḥ |
| 81. | ōṃ khaḍgacharmadharāya namaḥ |
| 82. | ōṃ kāryakartrē namaḥ |
| 83. | ōṃ kaluṣahārakāya namaḥ |
| 84. | ōṃ ātrēyagōtrajāya namaḥ |
| 85. | ōṃ atyantavinayāya namaḥ |
| 86. | ōṃ viśvapāvanāya namaḥ |
| 87. | ōṃ chāmpēyapuṣpasaṅkāśāya namaḥ |
| 88. | ōṃ chāraṇāya namaḥ |
| 89. | ōṃ chārubhūṣaṇāya namaḥ |
| 90. | ōṃ vītarāgāya namaḥ |
| 91. | ōṃ vītabhayāya namaḥ |
| 92. | ōṃ viśuddhakanakaprabhāya namaḥ |
| 93. | ōṃ bandhupriyāya namaḥ |
| 94. | ōṃ bandhamuktāya namaḥ |
| 95. | ōṃ bāṇamaṇḍalasaṃśritāya namaḥ |
| 96. | ōṃ arkēśānapradēśasthāya namaḥ |
| 97. | ōṃ tarkaśāstraviśāradāya namaḥ |
| 98. | ōṃ praśāntāya namaḥ |
| 99. | ōṃ prītisaṃyuktāya namaḥ |
| 100. | ōṃ priyakṛtē namaḥ |
| 101. | ōṃ priyabhāṣaṇāya namaḥ |
| 102. | ōṃ mēdhāvinē namaḥ |
| 103. | ōṃ mādhavasaktāya namaḥ |
| 104. | ōṃ mithunādhipatayē namaḥ |
| 105. | ōṃ sudhiyē namaḥ |
| 106. | ōṃ kanyārāśipriyāya namaḥ |
| 107. | ōṃ kāmapradāya namaḥ |
| 108. | ōṃ ghanaphalāśrayāya namaḥ |
iti budhāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ