Angaraka Ashtottara Shatanamavali English
| 1. | ōṃ mahīsutāya namaḥ |
| 2. | ōṃ mahābhāgāya namaḥ |
| 3. | ōṃ maṅgaḻāya namaḥ |
| 4. | ōṃ maṅgaḻapradāya namaḥ |
| 5. | ōṃ mahāvīrāya namaḥ |
| 6. | ōṃ mahāśūrāya namaḥ |
| 7. | ōṃ mahābalaparākramāya namaḥ |
| 8. | ōṃ mahāraudrāya namaḥ |
| 9. | ōṃ mahābhadrāya namaḥ |
| 10. | ōṃ mānanīyāya namaḥ |
| 11. | ōṃ dayākarāya namaḥ |
| 12. | ōṃ mānadāya namaḥ |
| 13. | ōṃ amarṣaṇāya namaḥ |
| 14. | ōṃ krūrāya namaḥ |
| 15. | ōṃ tāpapāpavivarjitāya namaḥ |
| 16. | ōṃ supratīpāya namaḥ |
| 17. | ōṃ sutāmrākṣāya namaḥ |
| 18. | ōṃ subrahmaṇyāya namaḥ |
| 19. | ōṃ sukhapradāya namaḥ |
| 20. | ōṃ vakrastambhādigamanāya namaḥ |
| 21. | ōṃ varēṇyāya namaḥ |
| 22. | ōṃ varadāya namaḥ |
| 23. | ōṃ sukhinē namaḥ |
| 24. | ōṃ vīrabhadrāya namaḥ |
| 25. | ōṃ virūpākṣāya namaḥ |
| 26. | ōṃ vidūrasthāya namaḥ |
| 27. | ōṃ vibhāvasavē namaḥ |
| 28. | ōṃ nakṣatrachakrasañchāriṇē namaḥ |
| 29. | ōṃ kṣatrapāya namaḥ |
| 30. | ōṃ kṣātravarjitāya namaḥ |
| 31. | ōṃ kṣayavṛddhivinirmuktāya namaḥ |
| 32. | ōṃ kṣamāyuktāya namaḥ |
| 33. | ōṃ vichakṣaṇāya namaḥ |
| 34. | ōṃ akṣīṇaphaladāya namaḥ |
| 35. | ōṃ chakṣurgōcharāya namaḥ |
| 36. | ōṃ śubhalakṣaṇāya namaḥ |
| 37. | ōṃ vītarāgāya namaḥ |
| 38. | ōṃ vītabhayāya namaḥ |
| 39. | ōṃ vijvarāya namaḥ |
| 40. | ōṃ viśvakāraṇāya namaḥ |
| 41. | ōṃ nakṣatrarāśisañchārāya namaḥ |
| 42. | ōṃ nānābhayanikṛntanāya namaḥ |
| 43. | ōṃ kamanīyāya namaḥ |
| 44. | ōṃ dayāsārāya namaḥ |
| 45. | ōṃ kanatkanakabhūṣaṇāya namaḥ |
| 46. | ōṃ bhayaghnāya namaḥ |
| 47. | ōṃ bhavyaphaladāya namaḥ |
| 48. | ōṃ bhaktābhayavarapradāya namaḥ |
| 49. | ōṃ śatruhantrē namaḥ |
| 50. | ōṃ śamōpētāya namaḥ |
| 51. | ōṃ śaraṇāgatapōṣakāya namaḥ |
| 52. | ōṃ sāhasinē namaḥ |
| 53. | ōṃ sadguṇāya namaḥ |
| 54. | ōṃ adhyakṣāya namaḥ |
| 55. | ōṃ sādhavē namaḥ |
| 56. | ōṃ samaradurjayāya namaḥ |
| 57. | ōṃ duṣṭadūrāya namaḥ |
| 58. | ōṃ śiṣṭapūjyāya namaḥ |
| 59. | ōṃ sarvakaṣṭanivārakāya namaḥ |
| 60. | ōṃ duśchēṣṭavārakāya namaḥ |
| 61. | ōṃ duḥkhabhañjanāya namaḥ |
| 62. | ōṃ durdharāya namaḥ |
| 63. | ōṃ harayē namaḥ |
| 64. | ōṃ duḥsvapnahantrē namaḥ |
| 65. | ōṃ durdharṣāya namaḥ |
| 66. | ōṃ duṣṭagarvavimōchakāya namaḥ |
| 67. | ōṃ bharadvājakulōdbhūtāya namaḥ |
| 68. | ōṃ bhūsutāya namaḥ |
| 69. | ōṃ bhavyabhūṣaṇāya namaḥ |
| 70. | ōṃ raktāmbarāya namaḥ |
| 71. | ōṃ raktavapuṣē namaḥ |
| 72. | ōṃ bhaktapālanatatparāya namaḥ |
| 73. | ōṃ chaturbhujāya namaḥ |
| 74. | ōṃ gadādhāriṇē namaḥ |
| 75. | ōṃ mēṣavāhāya namaḥ |
| 76. | ōṃ mitāśanāya namaḥ |
| 77. | ōṃ śaktiśūladharāya namaḥ |
| 78. | ōṃ śaktāya namaḥ |
| 79. | ōṃ śastravidyāviśāradāya namaḥ |
| 80. | ōṃ tārkikāya namaḥ |
| 81. | ōṃ tāmasādhārāya namaḥ |
| 82. | ōṃ tapasvinē namaḥ |
| 83. | ōṃ tāmralōchanāya namaḥ |
| 84. | ōṃ taptakāñchanasaṅkāśāya namaḥ |
| 85. | ōṃ raktakiñjalkasannibhāya namaḥ |
| 86. | ōṃ gōtrādhidēvāya namaḥ |
| 87. | ōṃ gōmadhyacharāya namaḥ |
| 88. | ōṃ guṇavibhūṣaṇāya namaḥ |
| 89. | ōṃ asṛjē namaḥ |
| 90. | ōṃ aṅgārakāya namaḥ |
| 91. | ōṃ avantīdēśādhīśāya namaḥ |
| 92. | ōṃ janārdanāya namaḥ |
| 93. | ōṃ sūryayāmyapradēśasthāya namaḥ |
| 94. | ōṃ yauvanāya namaḥ |
| 95. | ōṃ yāmyadiṅmukhāya namaḥ |
| 96. | ōṃ trikōṇamaṇḍalagatāya namaḥ |
| 97. | ōṃ tridaśādhipasannutāya namaḥ |
| 98. | ōṃ śuchayē namaḥ |
| 99. | ōṃ śuchikarāya namaḥ |
| 100. | ōṃ śūrāya namaḥ |
| 101. | ōṃ śuchivaśyāya namaḥ |
| 102. | ōṃ śubhāvahāya namaḥ |
| 103. | ōṃ mēṣavṛśchikarāśīśāya namaḥ |
| 104. | ōṃ mēdhāvinē namaḥ |
| 105. | ōṃ mitabhāṣaṇāya namaḥ |
| 106. | ōṃ sukhapradāya namaḥ |
| 107. | ōṃ surūpākṣāya namaḥ |
| 108. | ōṃ sarvābhīṣṭaphalapradāya namaḥ |
iti aṅgārakāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ