Surya Ashtottara Shatanamavali English
| 1. | ōṃ aruṇāya namaḥ |
| 2. | ōṃ śaraṇyāya namaḥ |
| 3. | ōṃ karuṇārasasindhavē namaḥ |
| 4. | ōṃ asamānabalāya namaḥ |
| 5. | ōṃ ārtarakṣakāya namaḥ |
| 6. | ōṃ ādityāya namaḥ |
| 7. | ōṃ ādibhūtāya namaḥ |
| 8. | ōṃ akhilāgamavēdinē namaḥ |
| 9. | ōṃ achyutāya namaḥ |
| 10. | ōṃ akhilajñāya namaḥ |
| 11. | ōṃ anantāya namaḥ |
| 12. | ōṃ ināya namaḥ |
| 13. | ōṃ viśvarūpāya namaḥ |
| 14. | ōṃ ijyāya namaḥ |
| 15. | ōṃ indrāya namaḥ |
| 16. | ōṃ bhānavē namaḥ |
| 17. | ōṃ indirāmandirāptāya namaḥ |
| 18. | ōṃ vandanīyāya namaḥ |
| 19. | ōṃ īśāya namaḥ |
| 20. | ōṃ suprasannāya namaḥ |
| 21. | ōṃ suśīlāya namaḥ |
| 22. | ōṃ suvarchasē namaḥ |
| 23. | ōṃ vasupradāya namaḥ |
| 24. | ōṃ vasavē namaḥ |
| 25. | ōṃ vāsudēvāya namaḥ |
| 26. | ōṃ ujjvalāya namaḥ |
| 27. | ōṃ ugrarūpāya namaḥ |
| 28. | ōṃ ūrdhvagāya namaḥ |
| 29. | ōṃ vivasvatē namaḥ |
| 30. | ōṃ udyatkiraṇajālāya namaḥ |
| 31. | ōṃ hṛṣīkēśāya namaḥ |
| 32. | ōṃ ūrjasvalāya namaḥ |
| 33. | ōṃ vīrāya namaḥ |
| 34. | ōṃ nirjarāya namaḥ |
| 35. | ōṃ jayāya namaḥ |
| 36. | ōṃ ūrudvayābhāvarūpayuktasārathayē namaḥ |
| 37. | ōṃ ṛṣivandyāya namaḥ |
| 38. | ōṃ rugghantrē namaḥ |
| 39. | ōṃ ṛkṣachakracharāya namaḥ |
| 40. | ōṃ ṛjusvabhāvachittāya namaḥ |
| 41. | ōṃ nityastutyāya namaḥ |
| 42. | ōṃ ṝkāramātṛkāvarṇarūpāya namaḥ |
| 43. | ōṃ ujjvalatējasē namaḥ |
| 44. | ōṃ ṝkṣādhināthamitrāya namaḥ |
| 45. | ōṃ puṣkarākṣāya namaḥ |
| 46. | ōṃ luptadantāya namaḥ |
| 47. | ōṃ śāntāya namaḥ |
| 48. | ōṃ kāntidāya namaḥ |
| 49. | ōṃ ghanāya namaḥ |
| 50. | ōṃ kanatkanakabhūṣāya namaḥ |
| 51. | ōṃ khadyōtāya namaḥ |
| 52. | ōṃ lūnitākhiladaityāya namaḥ |
| 53. | ōṃ satyānandasvarūpiṇē namaḥ |
| 54. | ōṃ apavargapradāya namaḥ |
| 55. | ōṃ ārtaśaraṇyāya namaḥ |
| 56. | ōṃ ēkākinē namaḥ |
| 57. | ōṃ bhagavatē namaḥ |
| 58. | ōṃ sṛṣṭisthityantakāriṇē namaḥ |
| 59. | ōṃ guṇātmanē namaḥ |
| 60. | ōṃ ghṛṇibhṛtē namaḥ |
| 61. | ōṃ bṛhatē namaḥ |
| 62. | ōṃ brahmaṇē namaḥ |
| 63. | ōṃ aiśvaryadāya namaḥ |
| 64. | ōṃ śarvāya namaḥ |
| 65. | ōṃ haridaśvāya namaḥ |
| 66. | ōṃ śaurayē namaḥ |
| 67. | ōṃ daśadiksamprakāśāya namaḥ |
| 68. | ōṃ bhaktavaśyāya namaḥ |
| 69. | ōṃ ōjaskarāya namaḥ |
| 70. | ōṃ jayinē namaḥ |
| 71. | ōṃ jagadānandahētavē namaḥ |
| 72. | ōṃ janmamṛtyujarāvyādhivarjitāya namaḥ |
| 73. | ōṃ auchchasthāna samārūḍharathasthāya namaḥ |
| 74. | ōṃ asurārayē namaḥ |
| 75. | ōṃ kamanīyakarāya namaḥ |
| 76. | ōṃ abjavallabhāya namaḥ |
| 77. | ōṃ antarbahiḥ prakāśāya namaḥ |
| 78. | ōṃ achintyāya namaḥ |
| 79. | ōṃ ātmarūpiṇē namaḥ |
| 80. | ōṃ achyutāya namaḥ |
| 81. | ōṃ amarēśāya namaḥ |
| 82. | ōṃ parasmai jyōtiṣē namaḥ |
| 83. | ōṃ ahaskarāya namaḥ |
| 84. | ōṃ ravayē namaḥ |
| 85. | ōṃ harayē namaḥ |
| 86. | ōṃ paramātmanē namaḥ |
| 87. | ōṃ taruṇāya namaḥ |
| 88. | ōṃ varēṇyāya namaḥ |
| 89. | ōṃ grahāṇāmpatayē namaḥ |
| 90. | ōṃ bhāskarāya namaḥ |
| 91. | ōṃ ādimadhyāntarahitāya namaḥ |
| 92. | ōṃ saukhyapradāya namaḥ |
| 93. | ōṃ sakalajagatāmpatayē namaḥ |
| 94. | ōṃ sūryāya namaḥ |
| 95. | ōṃ kavayē namaḥ |
| 96. | ōṃ nārāyaṇāya namaḥ |
| 97. | ōṃ parēśāya namaḥ |
| 98. | ōṃ tējōrūpāya namaḥ |
| 99. | ōṃ śrīṃ hiraṇyagarbhāya namaḥ |
| 100. | ōṃ hrīṃ sampatkarāya namaḥ |
| 101. | ōṃ aiṃ iṣṭārthadāya namaḥ |
| 102. | ōṃ anuprasannāya namaḥ |
| 103. | ōṃ śrīmatē namaḥ |
| 104. | ōṃ śrēyasē namaḥ |
| 105. | ōṃ bhaktakōṭisaukhyapradāyinē namaḥ |
| 106. | ōṃ nikhilāgamavēdyāya namaḥ |
| 107. | ōṃ nityānandāya namaḥ |
| 108. | ōṃ śrī sūrya nārāyaṇāya namaḥ |
Iti sri sūrya aṣṭottara śatanāmāvaḻīḥ saṃpūrṇaṃ