Surya Ashtottara Shatanamavali English
| 1. | ōṃ aruṇāya namaḥ | 
| 2. | ōṃ śaraṇyāya namaḥ | 
| 3. | ōṃ karuṇārasasindhavē namaḥ | 
| 4. | ōṃ asamānabalāya namaḥ | 
| 5. | ōṃ ārtarakṣakāya namaḥ | 
| 6. | ōṃ ādityāya namaḥ | 
| 7. | ōṃ ādibhūtāya namaḥ | 
| 8. | ōṃ akhilāgamavēdinē namaḥ | 
| 9. | ōṃ achyutāya namaḥ | 
| 10. | ōṃ akhilajñāya namaḥ | 
| 11. | ōṃ anantāya namaḥ | 
| 12. | ōṃ ināya namaḥ | 
| 13. | ōṃ viśvarūpāya namaḥ | 
| 14. | ōṃ ijyāya namaḥ | 
| 15. | ōṃ indrāya namaḥ | 
| 16. | ōṃ bhānavē namaḥ | 
| 17. | ōṃ indirāmandirāptāya namaḥ | 
| 18. | ōṃ vandanīyāya namaḥ | 
| 19. | ōṃ īśāya namaḥ | 
| 20. | ōṃ suprasannāya namaḥ | 
| 21. | ōṃ suśīlāya namaḥ | 
| 22. | ōṃ suvarchasē namaḥ | 
| 23. | ōṃ vasupradāya namaḥ | 
| 24. | ōṃ vasavē namaḥ | 
| 25. | ōṃ vāsudēvāya namaḥ | 
| 26. | ōṃ ujjvalāya namaḥ | 
| 27. | ōṃ ugrarūpāya namaḥ | 
| 28. | ōṃ ūrdhvagāya namaḥ | 
| 29. | ōṃ vivasvatē namaḥ | 
| 30. | ōṃ udyatkiraṇajālāya namaḥ | 
| 31. | ōṃ hṛṣīkēśāya namaḥ | 
| 32. | ōṃ ūrjasvalāya namaḥ | 
| 33. | ōṃ vīrāya namaḥ | 
| 34. | ōṃ nirjarāya namaḥ | 
| 35. | ōṃ jayāya namaḥ | 
| 36. | ōṃ ūrudvayābhāvarūpayuktasārathayē namaḥ | 
| 37. | ōṃ ṛṣivandyāya namaḥ | 
| 38. | ōṃ rugghantrē namaḥ | 
| 39. | ōṃ ṛkṣachakracharāya namaḥ | 
| 40. | ōṃ ṛjusvabhāvachittāya namaḥ | 
| 41. | ōṃ nityastutyāya namaḥ | 
| 42. | ōṃ ṝkāramātṛkāvarṇarūpāya namaḥ | 
| 43. | ōṃ ujjvalatējasē namaḥ | 
| 44. | ōṃ ṝkṣādhināthamitrāya namaḥ | 
| 45. | ōṃ puṣkarākṣāya namaḥ | 
| 46. | ōṃ luptadantāya namaḥ | 
| 47. | ōṃ śāntāya namaḥ | 
| 48. | ōṃ kāntidāya namaḥ | 
| 49. | ōṃ ghanāya namaḥ | 
| 50. | ōṃ kanatkanakabhūṣāya namaḥ | 
| 51. | ōṃ khadyōtāya namaḥ | 
| 52. | ōṃ lūnitākhiladaityāya namaḥ | 
| 53. | ōṃ satyānandasvarūpiṇē namaḥ | 
| 54. | ōṃ apavargapradāya namaḥ | 
| 55. | ōṃ ārtaśaraṇyāya namaḥ | 
| 56. | ōṃ ēkākinē namaḥ | 
| 57. | ōṃ bhagavatē namaḥ | 
| 58. | ōṃ sṛṣṭisthityantakāriṇē namaḥ | 
| 59. | ōṃ guṇātmanē namaḥ | 
| 60. | ōṃ ghṛṇibhṛtē namaḥ | 
| 61. | ōṃ bṛhatē namaḥ | 
| 62. | ōṃ brahmaṇē namaḥ | 
| 63. | ōṃ aiśvaryadāya namaḥ | 
| 64. | ōṃ śarvāya namaḥ | 
| 65. | ōṃ haridaśvāya namaḥ | 
| 66. | ōṃ śaurayē namaḥ | 
| 67. | ōṃ daśadiksamprakāśāya namaḥ | 
| 68. | ōṃ bhaktavaśyāya namaḥ | 
| 69. | ōṃ ōjaskarāya namaḥ | 
| 70. | ōṃ jayinē namaḥ | 
| 71. | ōṃ jagadānandahētavē namaḥ | 
| 72. | ōṃ janmamṛtyujarāvyādhivarjitāya namaḥ | 
| 73. | ōṃ auchchasthāna samārūḍharathasthāya namaḥ | 
| 74. | ōṃ asurārayē namaḥ | 
| 75. | ōṃ kamanīyakarāya namaḥ | 
| 76. | ōṃ abjavallabhāya namaḥ | 
| 77. | ōṃ antarbahiḥ prakāśāya namaḥ | 
| 78. | ōṃ achintyāya namaḥ | 
| 79. | ōṃ ātmarūpiṇē namaḥ | 
| 80. | ōṃ achyutāya namaḥ | 
| 81. | ōṃ amarēśāya namaḥ | 
| 82. | ōṃ parasmai jyōtiṣē namaḥ | 
| 83. | ōṃ ahaskarāya namaḥ | 
| 84. | ōṃ ravayē namaḥ | 
| 85. | ōṃ harayē namaḥ | 
| 86. | ōṃ paramātmanē namaḥ | 
| 87. | ōṃ taruṇāya namaḥ | 
| 88. | ōṃ varēṇyāya namaḥ | 
| 89. | ōṃ grahāṇāmpatayē namaḥ | 
| 90. | ōṃ bhāskarāya namaḥ | 
| 91. | ōṃ ādimadhyāntarahitāya namaḥ | 
| 92. | ōṃ saukhyapradāya namaḥ | 
| 93. | ōṃ sakalajagatāmpatayē namaḥ | 
| 94. | ōṃ sūryāya namaḥ | 
| 95. | ōṃ kavayē namaḥ | 
| 96. | ōṃ nārāyaṇāya namaḥ | 
| 97. | ōṃ parēśāya namaḥ | 
| 98. | ōṃ tējōrūpāya namaḥ | 
| 99. | ōṃ śrīṃ hiraṇyagarbhāya namaḥ | 
| 100. | ōṃ hrīṃ sampatkarāya namaḥ | 
| 101. | ōṃ aiṃ iṣṭārthadāya namaḥ | 
| 102. | ōṃ anuprasannāya namaḥ | 
| 103. | ōṃ śrīmatē namaḥ | 
| 104. | ōṃ śrēyasē namaḥ | 
| 105. | ōṃ bhaktakōṭisaukhyapradāyinē namaḥ | 
| 106. | ōṃ nikhilāgamavēdyāya namaḥ | 
| 107. | ōṃ nityānandāya namaḥ | 
| 108. | ōṃ śrī sūrya nārāyaṇāya namaḥ | 
Iti sri sūrya aṣṭottara śatanāmāvaḻīḥ saṃpūrṇaṃ