Sri Varaha Ashtottara Shatanamavali English
| 1. | ōṁ śrīvarāhāya namaḥ |
| 2. | ōṁ mahīnāthāya namaḥ |
| 3. | ōṁ pūrṇānandāya namaḥ |
| 4. | ōṁ jagatpatayē namaḥ |
| 5. | ōṁ nirguṇāya namaḥ |
| 6. | ōṁ niṣkalāya namaḥ |
| 7. | ōṁ anantāya namaḥ |
| 8. | ōṁ daṇḍakāntakr̥tē namaḥ |
| 9. | ōṁ avyayāya namaḥ |
| 10. | ōṁ hiraṇyākṣāntakr̥tē namaḥ |
| 11. | ōṁ dēvāya namaḥ |
| 12. | ōṁ pūrṇaṣāḍguṇyavigrahāya namaḥ |
| 13. | ōṁ layōdadhivihāriṇē namaḥ |
| 14. | ōṁ sarvaprāṇihitēratāya namaḥ |
| 15. | ōṁ anantarūpāya namaḥ |
| 16. | ōṁ anantaśriyē namaḥ |
| 17. | ōṁ jitamanyavē namaḥ |
| 18. | ōṁ bhayāpahāya namaḥ |
| 19. | ōṁ vēdāntavēdyāya namaḥ |
| 20. | ōṁ vēdinē namaḥ |
| 21. | ōṁ vēdagarbhāya namaḥ |
| 22. | ōṁ sanātanāya namaḥ |
| 23. | ōṁ sahasrākṣāya namaḥ |
| 24. | ōṁ puṇyagandhāya namaḥ |
| 25. | ōṁ kalpakr̥tē namaḥ |
| 26. | ōṁ kṣitibhr̥tē namaḥ |
| 27. | ōṁ harayē namaḥ |
| 28. | ōṁ padmanābhāya namaḥ |
| 29. | ōṁ surādhyakṣāya namaḥ |
| 30. | ōṁ hēmāṅgāya namaḥ |
| 31. | ōṁ dakṣiṇāmukhāya namaḥ |
| 32. | ōṁ mahākōlāya namaḥ |
| 33. | ōṁ mahābāhavē namaḥ |
| 34. | ōṁ sarvadēvanamaskr̥tāya namaḥ |
| 35. | ōṁ hr̥ṣīkēśāya namaḥ |
| 36. | ōṁ prasannātmanē namaḥ |
| 37. | ōṁ sarvabhaktabhayāpahāya namaḥ |
| 38. | ōṁ yajñabhr̥tē namaḥ |
| 39. | ōṁ yajñakr̥tē namaḥ |
| 40. | ōṁ sākṣiṇē namaḥ |
| 41. | ōṁ yajñāṅgāya namaḥ |
| 42. | ōṁ yajñavāhanāya namaḥ |
| 43. | ōṁ havyabhujē namaḥ |
| 44. | ōṁ havyadēvāya namaḥ |
| 45. | ōṁ sadāvyaktāya namaḥ |
| 46. | ōṁ kr̥pākarāya namaḥ |
| 47. | ōṁ dēvabhūmiguravē namaḥ |
| 48. | ōṁ kāntāya namaḥ |
| 49. | ōṁ dharmaguhyāya namaḥ |
| 50. | ōṁ vr̥ṣākapayē namaḥ |
| 51. | ōṁ sravattuṇḍāya namaḥ |
| 52. | ōṁ vakradaṁṣṭrāya namaḥ |
| 53. | ōṁ nīlakēśāya namaḥ |
| 54. | ōṁ mahābalāya namaḥ |
| 55. | ōṁ pūtātmanē namaḥ |
| 56. | ōṁ vēdanētrē namaḥ |
| 57. | ōṁ vēdahartr̥śirōharāya namaḥ |
| 58. | ōṁ vēdāntavidē namaḥ |
| 59. | ōṁ vēdaguhyāya namaḥ |
| 60. | ōṁ sarvavēdapravartakāya namaḥ |
| 61. | ōṁ gabhīrākṣāya namaḥ |
| 62. | ōṁ tridhāmnē namaḥ |
| 63. | ōṁ gabhīrātmanē namaḥ |
| 64. | ōṁ amarēśvarāya namaḥ |
| 65. | ōṁ ānandavanagāya namaḥ |
| 66. | ōṁ divyāya namaḥ |
| 67. | ōṁ brahmanāsāsamudbhavāya namaḥ |
| 68. | ōṁ sindhutīranivāsinē namaḥ |
| 69. | ōṁ kṣēmakr̥tē namaḥ |
| 70. | ōṁ sāttvatāṁ patayē namaḥ |
| 71. | ōṁ indratrātrē namaḥ |
| 72. | ōṁ jagattrātrē namaḥ |
| 73. | ōṁ indradōrdaṇḍagarvaghnē namaḥ |
| 74. | ōṁ bhaktavaśyāya namaḥ |
| 75. | ōṁ sadōdyuktāya namaḥ |
| 76. | ōṁ nijānandāya namaḥ |
| 77. | ōṁ ramāpatayē namaḥ |
| 78. | ōṁ śrutipriyāya namaḥ |
| 79. | ōṁ śubhāṅgāya namaḥ |
| 80. | ōṁ puṇyaśravaṇakīrtanāya namaḥ |
| 81. | ōṁ satyakr̥tē namaḥ |
| 82. | ōṁ satyasaṅkalpāya namaḥ |
| 83. | ōṁ satyavācē namaḥ |
| 84. | ōṁ satyavikramāya namaḥ |
| 85. | ōṁ satyēnigūḍhāya namaḥ |
| 86. | ōṁ satyātmanē namaḥ |
| 87. | ōṁ kālātītāya namaḥ |
| 88. | ōṁ guṇādhikāya namaḥ |
| 89. | ōṁ parasmai jyōtiṣē namaḥ |
| 90. | ōṁ parasmai dhāmnē namaḥ |
| 91. | ōṁ paramāya puruṣāya namaḥ |
| 92. | ōṁ parāya namaḥ |
| 93. | ōṁ kalyāṇakr̥tē namaḥ |
| 94. | ōṁ kavayē namaḥ |
| 95. | ōṁ kartrē namaḥ |
| 96. | ōṁ karmasākṣiṇē namaḥ |
| 97. | ōṁ jitēndriyāya namaḥ |
| 98. | ōṁ karmakr̥tē namaḥ |
| 99. | ōṁ karmakāṇḍasya sampradāyapravartakāya namaḥ |
| 100. | ōṁ sarvāntakāya namaḥ |
| 101. | ōṁ sarvagāya namaḥ |
| 102. | ōṁ sarvadāya namaḥ |
| 103. | ōṁ sarvabhakṣakāya namaḥ |
| 104. | ōṁ sarvalōkapatayē namaḥ |
| 105. | ōṁ śrīmatē śrīmuṣṇēśāya namaḥ |
| 106. | ōṁ śubhēkṣaṇāya namaḥ |
| 107. | ōṁ sarvadēvapriyāya namaḥ |
| 108. | ōṁ sākṣiṇē namaḥ |
iti śrī varāhāṣṭōttara śatanāmāvalī saṃpūrṇaṃ