Sri Tulasi Ashtottara Shatanamavali English
| 1. | ōṁ tulasyai namaḥ |
| 2. | ōṁ pāvanyai namaḥ |
| 3. | ōṁ pūjyāyai namaḥ |
| 4. | ōṁ br̥ndāvananivāsinyai namaḥ |
| 5. | ōṁ jñānadātryai namaḥ |
| 6. | ōṁ jñānamayyai namaḥ |
| 7. | ōṁ nirmalāyai namaḥ |
| 8. | ōṁ sarvapūjitāyai namaḥ |
| 9. | ōṁ satyai namaḥ |
| 10. | ōṁ pativratāyai namaḥ |
| 11. | ōṁ br̥ndāyai namaḥ |
| 12. | ōṁ kṣīrābdhimathanōdbhavāyai namaḥ |
| 13. | ōṁ kr̥ṣṇavarṇāyai namaḥ |
| 14. | ōṁ rōgahantryai namaḥ |
| 15. | ōṁ trivarṇāyai namaḥ |
| 16. | ōṁ sarvakāmadāyai namaḥ |
| 17. | ōṁ lakṣmīsakhyai namaḥ |
| 18. | ōṁ nityaśuddhāyai namaḥ |
| 19. | ōṁ sudatyai namaḥ |
| 20. | ōṁ bhūmipāvanyai namaḥ |
| 21. | ōṁ haridrānnaikaniratāyai namaḥ |
| 22. | ōṁ haripādakr̥tālayāyai namaḥ |
| 23. | ōṁ pavitrarūpiṇyai namaḥ |
| 24. | ōṁ dhanyāyai namaḥ |
| 25. | ōṁ sugandhinyai namaḥ |
| 26. | ōṁ amr̥tōdbhavāyai namaḥ |
| 27. | ōṁ surūpārōgyadāyai namaḥ |
| 28. | ōṁ tuṣṭāyai namaḥ |
| 29. | ōṁ śaktitritayarūpiṇyai namaḥ |
| 30. | ōṁ dēvyai namaḥ |
| 31. | ōṁ dēvarṣisaṁstutyāyai namaḥ |
| 32. | ōṁ kāntāyai namaḥ |
| 33. | ōṁ viṣṇumanaḥpriyāyai namaḥ |
| 34. | ōṁ bhūtavētālabhītighnyai namaḥ |
| 35. | ōṁ mahāpātakanāśinyai namaḥ |
| 36. | ōṁ manōrathapradāyai namaḥ |
| 37. | ōṁ mēdhāyai namaḥ |
| 38. | ōṁ kāntyai namaḥ |
| 39. | ōṁ vijayadāyinyai namaḥ |
| 40. | ōṁ śaṅkhacakragadāpadmadhāriṇyai namaḥ |
| 41. | ōṁ kāmarūpiṇyai namaḥ |
| 42. | ōṁ apavargapradāyai namaḥ |
| 43. | ōṁ śyāmāyai namaḥ |
| 44. | ōṁ kr̥śamadhyāyai namaḥ |
| 45. | ōṁ sukēśinyai namaḥ |
| 46. | ōṁ vaikuṇṭhavāsinyai namaḥ |
| 47. | ōṁ nandāyai namaḥ |
| 48. | ōṁ bimbōṣṭhyai namaḥ |
| 49. | ōṁ kōkilasvarāyai namaḥ |
| 50. | ōṁ kapilāyai namaḥ |
| 51. | ōṁ nimnagājanmabhūmyai namaḥ |
| 52. | ōṁ āyuṣyadāyinyai namaḥ |
| 53. | ōṁ vanarūpāyai namaḥ |
| 54. | ōṁ duḥkhanāśinyai namaḥ |
| 55. | ōṁ avikārāyai namaḥ |
| 56. | ōṁ caturbhujāyai namaḥ |
| 57. | ōṁ garutmadvāhanāyai namaḥ |
| 58. | ōṁ śāntāyai namaḥ |
| 59. | ōṁ dāntāyai namaḥ |
| 60. | ōṁ vighnanivāriṇyai namaḥ |
| 61. | ōṁ śrīviṣṇumūlikāyai namaḥ |
| 62. | ōṁ puṣṭyai namaḥ |
| 63. | ōṁ trivargaphaladāyinyai namaḥ |
| 64. | ōṁ mahāśaktyai namaḥ |
| 65. | ōṁ mahāmāyāyai namaḥ |
| 66. | ōṁ lakṣmīvāṇīsupūjitāyai namaḥ |
| 67. | ōṁ sumaṅgalyarcanaprītāyai namaḥ |
| 68. | ōṁ saumaṅgalyavivardhinyai namaḥ |
| 69. | ōṁ cāturmāsyōtsavārādhyāyai namaḥ |
| 70. | ōṁ viṣṇusānnidhyadāyinyai namaḥ |
| 71. | ōṁ utthānadvādaśīpūjyāyai namaḥ |
| 72. | ōṁ sarvadēvaprapūjitāyai namaḥ |
| 73. | ōṁ gōpīratipradāyai namaḥ |
| 74. | ōṁ nityāyai namaḥ |
| 75. | ōṁ nirguṇāyai namaḥ |
| 76. | ōṁ pārvatīpriyāyai namaḥ |
| 77. | ōṁ apamr̥tyuharāyai namaḥ |
| 78. | ōṁ rādhāpriyāyai namaḥ |
| 79. | ōṁ mr̥gavilōcanāyai namaḥ |
| 80. | ōṁ amlānāyai namaḥ |
| 81. | ōṁ haṁsagamanāyai namaḥ |
| 82. | ōṁ kamalāsanavanditāyai namaḥ |
| 83. | ōṁ bhūlōkavāsinyai namaḥ |
| 84. | ōṁ śuddhāyai namaḥ |
| 85. | ōṁ rāmakr̥ṣṇādipūjitāyai namaḥ |
| 86. | ōṁ sītāpūjyāyai namaḥ |
| 87. | ōṁ rāmamanaḥpriyāyai namaḥ |
| 88. | ōṁ nandanasaṁsthitāyai namaḥ |
| 89. | ōṁ sarvatīrthamayyai namaḥ |
| 90. | ōṁ muktāyai namaḥ |
| 91. | ōṁ lōkasr̥ṣṭividhāyinyai namaḥ |
| 92. | ōṁ prātardr̥śyāyai namaḥ |
| 93. | ōṁ glānihantryai namaḥ |
| 94. | ōṁ vaiṣṇavyai namaḥ |
| 95. | ōṁ sarvasiddhidāyai namaḥ |
| 96. | ōṁ nārāyaṇyai namaḥ |
| 97. | ōṁ santatidāyai namaḥ |
| 98. | ōṁ mūlamr̥ddhāripāvanyai namaḥ |
| 99. | ōṁ aśōkavanikāsaṁsthāyai namaḥ |
| 100. | ōṁ sītādhyātāyai namaḥ |
| 101. | ōṁ nirāśrayāyai namaḥ |
| 102. | ōṁ gōmatīsarayūtīrarōpitāyai namaḥ |
| 103. | ōṁ kuṭilālakāyai namaḥ |
| 104. | ōṁ apātrabhakṣyapāpaghnyai namaḥ |
| 105. | ōṁ dānatōyaviśuddhidāyai namaḥ |
| 106. | ōṁ śrutidhāraṇasuprītāyai namaḥ |
| 107. | ōṁ śubhāyai namaḥ |
| 108. | ōṁ sarvēṣṭadāyinyai namaḥ |
iti śrī tulasī aṣṭōttara śatanāmāvalī saṃpūrṇaṃ