Sri Rama Ashtottara Shatanamavali English
| 1. | ōṃ śrīrāmāya namaḥ |
| 2. | ōṃ rāmabhadrāya namaḥ |
| 3. | ōṃ rāmachandrāya namaḥ |
| 4. | ōṃ śāśvatāya namaḥ |
| 5. | ōṃ rājīvalōchanāya namaḥ |
| 6. | ōṃ śrīmatē namaḥ |
| 7. | ōṃ rājēndrāya namaḥ |
| 8. | ōṃ raghupuṅgavāya namaḥ |
| 9. | ōṃ jānakīvallabhāya namaḥ |
| 10. | ōṃ jaitrāya namaḥ |
| 11. | ōṃ jitāmitrāya namaḥ |
| 12. | ōṃ janārdanāya namaḥ |
| 13. | ōṃ viśvāmitrapriyāya namaḥ |
| 14. | ōṃ dāntāya namaḥ |
| 15. | ōṃ śaraṇatrāṇatatparāya namaḥ |
| 16. | ōṃ vālipramathanāya namaḥ |
| 17. | ōṃ vāṅminē namaḥ |
| 18. | ōṃ satyavāchē namaḥ |
| 19. | ōṃ satyavikramāya namaḥ |
| 20. | ōṃ satyavratāya namaḥ |
| 21. | ōṃ vratadharāya namaḥ |
| 22. | ōṃ sadā hanumadāśritāya namaḥ |
| 23. | ōṃ kōsalēyāya namaḥ |
| 24. | ōṃ kharadhvaṃsinē namaḥ |
| 25. | ōṃ virādhavadhapaṇḍitāya namaḥ |
| 26. | ōṃ vibhīṣaṇaparitrātrē namaḥ |
| 27. | ōṃ harakōdaṇḍa khaṇḍanāya namaḥ |
| 28. | ōṃ saptasāla prabhēttrē namaḥ |
| 29. | ōṃ daśagrīvaśirōharāya namaḥ |
| 30. | ōṃ jāmadagnyamahādarpadaḻanāya namaḥ |
| 31. | ōṃ tāṭakāntakāya namaḥ |
| 32. | ōṃ vēdānta sārāya namaḥ |
| 33. | ōṃ vēdātmanē namaḥ |
| 34. | ōṃ bhavarōgasya bhēṣajāya namaḥ |
| 35. | ōṃ dūṣaṇatriśirōhantrē namaḥ |
| 36. | ōṃ trimūrtayē namaḥ |
| 37. | ōṃ triguṇātmakāya namaḥ |
| 38. | ōṃ trivikramāya namaḥ |
| 39. | ōṃ trilōkātmanē namaḥ |
| 40. | ōṃ puṇyachāritrakīrtanāya namaḥ |
| 41. | ōṃ trilōkarakṣakāya namaḥ |
| 42. | ōṃ dhanvinē namaḥ |
| 43. | ōṃ daṇḍakāraṇyakartanāya namaḥ |
| 44. | ōṃ ahalyāśāpaśamanāya namaḥ |
| 45. | ōṃ pitṛbhaktāya namaḥ |
| 46. | ōṃ varapradāya namaḥ |
| 47. | ōṃ jitakrōdhāya namaḥ |
| 48. | ōṃ jitāmitrāya namaḥ |
| 49. | ōṃ jagadguravē namaḥ |
| 50. | ōṃ ṛkṣavānarasaṅghātinē namaḥ |
| 51. | ōṃ chitrakūṭasamāśrayāya namaḥ |
| 52. | ōṃ jayantatrāṇa varadāya namaḥ |
| 53. | ōṃ sumitrāputra sēvitāya namaḥ |
| 54. | ōṃ sarvadēvādidēvāya namaḥ |
| 55. | ōṃ mṛtavānarajīvanāya namaḥ |
| 56. | ōṃ māyāmārīchahantrē namaḥ |
| 57. | ōṃ mahādēvāya namaḥ |
| 58. | ōṃ mahābhujāya namaḥ |
| 59. | ōṃ sarvadēvastutāya namaḥ |
| 60. | ōṃ saumyāya namaḥ |
| 61. | ōṃ brahmaṇyāya namaḥ |
| 62. | ōṃ munisaṃstutāya namaḥ |
| 63. | ōṃ mahāyōginē namaḥ |
| 64. | ōṃ mahōdārāya namaḥ |
| 65. | ōṃ sugrīvēpsita rājyadāya namaḥ |
| 66. | ōṃ sarvapuṇyādhika phalāya namaḥ |
| 67. | ōṃ smṛtasarvāghanāśanāya namaḥ |
| 68. | ōṃ ādipuruṣāya namaḥ |
| 69. | ōṃ paramapuruṣāya namaḥ |
| 70. | ōṃ mahāpuruṣāya namaḥ |
| 71. | ōṃ puṇyōdayāya namaḥ |
| 72. | ōṃ dayāsārāya namaḥ |
| 73. | ōṃ purāṇāya namaḥ |
| 74. | ōṃ puruṣōttamāya namaḥ |
| 75. | ōṃ smitavaktrāya namaḥ |
| 76. | ōṃ mitabhāṣiṇē namaḥ |
| 77. | ōṃ pūrvabhāṣiṇē namaḥ |
| 78. | ōṃ rāghavāya namaḥ |
| 79. | ōṃ anantaguṇagambhīrāya namaḥ |
| 80. | ōṃ dhīrōdātta guṇōttamāya namaḥ |
| 81. | ōṃ māyāmānuṣachāritrāya namaḥ |
| 82. | ōṃ mahādēvādi pūjitāya namaḥ |
| 83. | ōṃ sētukṛtē namaḥ |
| 84. | ōṃ jitavārāśayē namaḥ |
| 85. | ōṃ sarvatīrthamayāya namaḥ |
| 86. | ōṃ harayē namaḥ |
| 87. | ōṃ śyāmāṅgāya namaḥ |
| 88. | ōṃ sundarāya namaḥ |
| 89. | ōṃ śūrāya namaḥ |
| 90. | ōṃ pītavāsasē namaḥ |
| 91. | ōṃ dhanurdharāya namaḥ |
| 92. | ōṃ sarvayajñādhipāya namaḥ |
| 93. | ōṃ yajvanē namaḥ |
| 94. | ōṃ jarāmaraṇavarjitāya namaḥ |
| 95. | ōṃ śivaliṅgapratiṣṭhātrē namaḥ |
| 96. | ōṃ sarvāvaguṇavarjitāya namaḥ |
| 97. | ōṃ paramātmanē namaḥ |
| 98. | ōṃ parasmai brahmaṇē namaḥ |
| 99. | ōṃ sachchidānanda vigrahāya namaḥ |
| 100. | ōṃ parasmaijyōtiṣē namaḥ |
| 101. | ōṃ parasmai dhāmnē namaḥ |
| 102. | ōṃ parākāśāya namaḥ |
| 103. | ōṃ parātparāya namaḥ |
| 104. | ōṃ parēśāya namaḥ |
| 105. | ōṃ pāragāya namaḥ |
| 106. | ōṃ pārāya namaḥ |
| 107. | ōṃ sarvadēvātmakāya namaḥ |
| 108. | ōṃ parāya namaḥ |
iti śrī rāmāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ