Sri Raghavendra Ashtottara Shatanamavali English
| 1. | ōṁ svavāgdēvatā saridbhaktavimalīkartrē namaḥ |
| 2. | ōṁ śrīrāghavēndrāya namaḥ |
| 3. | ōṁ sakalapradātrē namaḥ |
| 4. | ōṁ kṣamā surēndrāya namaḥ |
| 5. | ōṁ svapādabhaktapāpādribhēdanadr̥ṣṭivajrāya namaḥ |
| 6. | ōṁ haripādapadmaniṣēvaṇāllabdhasarvasampadē namaḥ |
| 7. | ōṁ dēvasvabhāvāya namaḥ |
| 8. | ōṁ divijadrumāya namaḥ | [iṣṭapradātrē] |
| 9. | ōṁ bhavyasvarūpāya namaḥ |
| 10. | ōṁ sukhadhairyaśālinē namaḥ |
| 11. | ōṁ duṣṭagrahanigrahakartrē namaḥ |
| 12. | ōṁ dustīrṇōpaplavasindhusētavē namaḥ |
| 13. | ōṁ vidvatparijñēyamahāviśēṣāya namaḥ |
| 14. | ōṁ santānapradāyakāya namaḥ |
| 15. | ōṁ tāpatrayavināśakāya namaḥ |
| 16. | ōṁ cakṣupradāyakāya namaḥ |
| 17. | ōṁ haricaraṇasarōjarajōbhūṣitāya namaḥ |
| 18. | ōṁ duritakānanadāvabhūtāya namaḥ |
| 19. | ōṁ sarvatantrasvatantrāya namaḥ |
| 20. | ōṁ śrīmadhvamatavardhanāya namaḥ |
| 21. | ōṁ satatasannihitāśēṣadēvatāsamudāyāya namaḥ |
| 22. | ōṁ śrīsudhīndravaraputrakāya namaḥ |
| 23. | ōṁ śrīvaiṣṇavasiddhāntapratiṣṭhāpakāya namaḥ |
| 24. | ōṁ yatikulatilakāya namaḥ |
| 25. | ōṁ jñānabhaktyāyurārōgya suputrādivardhanāya namaḥ |
| 26. | ōṁ prativādimātaṅga kaṇṭhīravāya namaḥ |
| 27. | ōṁ sarvavidyāpravīṇāya namaḥ |
| 28. | ōṁ dayādākṣiṇyavairāgyaśālinē namaḥ |
| 29. | ōṁ rāmapādāmbujāsaktāya namaḥ |
| 30. | ōṁ rāmadāsapadāsaktāya namaḥ |
| 31. | ōṁ rāmakathāsaktāya namaḥ |
| 32. | ōṁ durvādidvāntaravayē namaḥ |
| 33. | ōṁ vaiṣṇavēndīvarēndavē namaḥ |
| 34. | ōṁ śāpānugrahaśaktāya namaḥ |
| 35. | ōṁ agamyamahimnē namaḥ |
| 36. | ōṁ mahāyaśasē namaḥ |
| 37. | ōṁ śrīmadhvamatadugdābdhicandramasē namaḥ |
| 38. | ōṁ padavākyapramāṇapārāvāra pāraṅgatāya namaḥ |
| 39. | ōṁ yōgīndraguravē namaḥ |
| 40. | ōṁ mantrālayanilayāya namaḥ |
| 41. | ōṁ paramahaṁsa parivrājakācāryāya namaḥ |
| 42. | ōṁ samagraṭīkāvyākhyākartrē namaḥ |
| 43. | ōṁ candrikāprakāśakāriṇē namaḥ |
| 44. | ōṁ satyādirājaguravē namaḥ |
| 45. | ōṁ bhaktavatsalāya namaḥ |
| 46. | ōṁ pratyakṣaphaladāya namaḥ |
| 47. | ōṁ jñānapradāya namaḥ |
| 48. | ōṁ sarvapūjyāya namaḥ |
| 49. | ōṁ tarkatāṇḍavavyākhyākartrē namaḥ |
| 50. | ōṁ kr̥ṣṇōpāsakāya namaḥ |
| 51. | ōṁ kr̥ṣṇadvaipāyanasuhr̥dē namaḥ |
| 52. | ōṁ āryānuvartinē namaḥ |
| 53. | ōṁ nirastadōṣāya namaḥ |
| 54. | ōṁ niravadyavēṣāya namaḥ |
| 55. | ōṁ pratyardhimūkatvanidānabhāṣāya namaḥ |
| 56. | ōṁ yamaniyamāsana prāṇāyāma pratyāhāra dhyānadhāraṇa samādhyaṣṭāṅgayōgānuṣṭāna niṣṭāya namaḥ | [niyamāya] |
| 57. | ōṁ sāṅgāmnāyakuśalāya namaḥ |
| 58. | ōṁ jñānamūrtayē namaḥ |
| 59. | ōṁ tapōmūrtayē namaḥ |
| 60. | ōṁ japaprakhyātāya namaḥ |
| 61. | ōṁ duṣṭaśikṣakāya namaḥ |
| 62. | ōṁ śiṣṭarakṣakāya namaḥ |
| 63. | ōṁ ṭīkāpratyakṣarārthaprakāśakāya namaḥ |
| 64. | ōṁ śaivapāṣaṇḍadhvānta bhāskarāya namaḥ |
| 65. | ōṁ rāmānujamatamardakāya namaḥ |
| 66. | ōṁ viṣṇubhaktāgrēsarāya namaḥ |
| 67. | ōṁ sadōpāsitahanumatē namaḥ |
| 68. | ōṁ pañcabhēdapratyakṣasthāpakāya namaḥ |
| 69. | ōṁ advaitamūlanikr̥ntanāya namaḥ |
| 70. | ōṁ kuṣṭhādirōganāśakāya namaḥ |
| 71. | ōṁ agrasampatpradātrē namaḥ |
| 72. | ōṁ brāhmaṇapriyāya namaḥ |
| 73. | ōṁ vāsudēvacalapratimāya namaḥ |
| 74. | ōṁ kōvidēśāya namaḥ |
| 75. | ōṁ br̥ndāvanarūpiṇē namaḥ |
| 76. | ōṁ br̥ndāvanāntargatāya namaḥ |
| 77. | ōṁ caturūpāśrayāya namaḥ |
| 78. | ōṁ nirīśvaramata nivartakāya namaḥ |
| 79. | ōṁ sampradāyapravartakāya namaḥ |
| 80. | ōṁ jayarājamukhyābhiprāyavētrē namaḥ |
| 81. | ōṁ bhāṣyaṭīkādyaviruddhagranthakartrē namaḥ |
| 82. | ōṁ sadāsvasthānakṣēmacintakāya namaḥ |
| 83. | ōṁ kāṣāyacēlabhūṣitāya namaḥ |
| 84. | ōṁ daṇḍakamaṇḍalumaṇḍitāya namaḥ |
| 85. | ōṁ cakrarūpaharinivāsāya namaḥ |
| 86. | ōṁ lasadūrdhvapuṇḍrāya namaḥ |
| 87. | ōṁ gātradhr̥ta viṣṇudharāya namaḥ |
| 88. | ōṁ sarvasajjanavanditāya namaḥ |
| 89. | ōṁ māyikarmandimatamardakāya namaḥ |
| 90. | ōṁ vādāvalyarthavādinē namaḥ |
| 91. | ōṁ sāmśajīvāya namaḥ |
| 92. | ōṁ mādhyamikamatavanakuṭhārāya namaḥ |
| 93. | ōṁ pratipadaṁ pratyakṣaraṁ bhāṣyaṭīkārtha (svārasya) grāhiṇē namaḥ |
| 94. | ōṁ amānuṣanigrahāya namaḥ |
| 95. | ōṁ kandarpavairiṇē namaḥ |
| 96. | ōṁ vairāgyanidhayē namaḥ |
| 97. | ōṁ bhāṭ-ṭasaṅgrahakartrē namaḥ |
| 98. | ōṁ dūrīkr̥tāriṣaḍvargāya namaḥ |
| 99. | ōṁ bhrāntilēśavidhurāya namaḥ |
| 100. | ōṁ sarvapaṇḍitasammatāya namaḥ |
| 101. | ōṁ anantabr̥ndāvananilayāya namaḥ |
| 102. | ōṁ svapnabhāvyarthavaktrē namaḥ |
| 103. | ōṁ yathārthavacanāya namaḥ |
| 104. | ōṁ sarvaguṇasamr̥ddhāya namaḥ |
| 105. | ōṁ anādyavicchinna guruparamparōpadēśa labdhamantrajaptrē namaḥ |
| 106. | ōṁ dhr̥tasarvadrutāya namaḥ |
| 107. | ōṁ rājādhirājāya namaḥ |
| 108. | ōṁ gurusārvabhaumāya namaḥ |
iti śrī rāghavēndra aṣṭōttara śatanāmāvalī saṃpūrṇaṃ