Sri Lakshmi Narasimha Ashtottara Shatanamavali English
| 1. | ōṃ nārasiṃhāya namaḥ |
| 2. | ōṃ mahāsiṃhāya namaḥ |
| 3. | ōṃ divya siṃhāya namaḥ |
| 4. | ōṃ mahābalāya namaḥ |
| 5. | ōṃ ugra siṃhāya namaḥ |
| 6. | ōṃ mahādēvāya namaḥ |
| 7. | ōṃ stambhajāya namaḥ |
| 8. | ōṃ ugralōchanāya namaḥ |
| 9. | ōṃ raudrāya namaḥ |
| 10. | ōṃ sarvādbhutāya namaḥ |
| 11. | ōṃ śrīmatē namaḥ |
| 12. | ōṃ yōgānandāya namaḥ |
| 13. | ōṃ trivikramāya namaḥ |
| 14. | ōṃ harayē namaḥ |
| 15. | ōṃ kōlāhalāya namaḥ |
| 16. | ōṃ chakriṇē namaḥ |
| 17. | ōṃ vijayāya namaḥ |
| 18. | ōṃ jayavarṇanāya namaḥ |
| 19. | ōṃ pañchānanāya namaḥ |
| 20. | ōṃ parabrahmaṇē namaḥ |
| 21. | ōṃ aghōrāya namaḥ |
| 22. | ōṃ ghōra vikramāya namaḥ |
| 23. | ōṃ jvalanmukhāya namaḥ |
| 24. | ōṃ mahā jvālāya namaḥ |
| 25. | ōṃ jvālāmālinē namaḥ |
| 26. | ōṃ mahā prabhavē namaḥ |
| 27. | ōṃ niṭalākṣāya namaḥ |
| 28. | ōṃ sahasrākṣāya namaḥ |
| 29. | ōṃ durnirīkṣāya namaḥ |
| 30. | ōṃ pratāpanāya namaḥ |
| 31. | ōṃ mahādaṃṣṭrāyudhāya namaḥ |
| 32. | ōṃ prājñāya namaḥ |
| 33. | ōṃ chaṇḍakōpinē namaḥ |
| 34. | ōṃ sadāśivāya namaḥ |
| 35. | ōṃ hiraṇyaka śipudhvaṃsinē namaḥ |
| 36. | ōṃ daityadāna vabhañjanāya namaḥ |
| 37. | ōṃ guṇabhadrāya namaḥ |
| 38. | ōṃ mahābhadrāya namaḥ |
| 39. | ōṃ balabhadrakāya namaḥ |
| 40. | ōṃ subhadrakāya namaḥ |
| 41. | ōṃ karāḻāya namaḥ |
| 42. | ōṃ vikarāḻāya namaḥ |
| 43. | ōṃ vikartrē namaḥ |
| 44. | ōṃ sarvartrakāya namaḥ |
| 45. | ōṃ śiṃśumārāya namaḥ |
| 46. | ōṃ trilōkātmanē namaḥ |
| 47. | ōṃ īśāya namaḥ |
| 48. | ōṃ sarvēśvarāya namaḥ |
| 49. | ōṃ vibhavē namaḥ |
| 50. | ōṃ bhairavāḍambarāya namaḥ |
| 51. | ōṃ divyāya namaḥ |
| 52. | ōṃ achyutāya namaḥ |
| 53. | ōṃ kavayē namaḥ |
| 54. | ōṃ mādhavāya namaḥ |
| 55. | ōṃ adhōkṣajāya namaḥ |
| 56. | ōṃ akṣarāya namaḥ |
| 57. | ōṃ śarvāya namaḥ |
| 58. | ōṃ vanamālinē namaḥ |
| 59. | ōṃ varapradāya namaḥ |
| 60. | ōṃ adhbhutāya namaḥ |
| 61. | ōṃ bhavyāya namaḥ |
| 62. | ōṃ śrīviṣṇavē namaḥ |
| 63. | ōṃ puruṣōttamāya namaḥ |
| 64. | ōṃ anaghāstrāya namaḥ |
| 65. | ōṃ nakhāstrāya namaḥ |
| 66. | ōṃ sūrya jyōtiṣē namaḥ |
| 67. | ōṃ surēśvarāya namaḥ |
| 68. | ōṃ sahasrabāhavē namaḥ |
| 69. | ōṃ sarvajñāya namaḥ |
| 70. | ōṃ sarvasiddha pradāyakāya namaḥ |
| 71. | ōṃ vajradaṃṣṭraya namaḥ |
| 72. | ōṃ vajranakhāya namaḥ |
| 73. | ōṃ mahānandāya namaḥ |
| 74. | ōṃ parantapāya namaḥ |
| 75. | ōṃ sarvamantraika rūpāya namaḥ |
| 76. | ōṃ sarvatantrātmakāya namaḥ |
| 77. | ōṃ sarva yantra vidhāraṇāya namaḥ |
| 78. | ōṃ avyaktāya namaḥ |
| 79. | ōṃ suvyaktāya namaḥ |
| 80. | ōṃ vaiśākha śukla bhūtōtdhāya namaḥ |
| 81. | ōṃ śaraṇāgata vatsalāya namaḥ |
| 82. | ōṃ udāra kīrtayē namaḥ |
| 83. | ōṃ puṇyātmanē namaḥ |
| 84. | ōṃ daṇḍa vikramāya namaḥ |
| 85. | ōṃ vēdatraya prapūjyāya namaḥ |
| 86. | ōṃ bhagavatē namaḥ |
| 87. | ōṃ paramēśvarāya namaḥ |
| 88. | ōṃ śrī vatsāṅkāya namaḥ |
| 89. | ōṃ bhakta vatsalāya namaḥ |
| 90. | ōṃ śrīnivāsāya namaḥ |
| 91. | ōṃ jagadvyapinē namaḥ |
| 92. | ōṃ jaganmayāya namaḥ |
| 93. | ōṃ jagatbhālāya namaḥ |
| 94. | ōṃ jagannādhāya namaḥ |
| 95. | ōṃ mahākāyāya namaḥ |
| 96. | ōṃ dvirūpabhratē namaḥ |
| 97. | ōṃ paramātmanē namaḥ |
| 98. | ōṃ parajyōtiṣē namaḥ |
| 99. | ōṃ nirguṇāya namaḥ |
| 100. | ōṃ nṛkē sariṇē namaḥ |
| 101. | ōṃ paratattvāya namaḥ |
| 102. | ōṃ parandhāmnē namaḥ |
| 103. | ōṃ sachchidānanda vigrahāya namaḥ |
| 104. | ōṃ lakṣmīnṛsiṃhāya namaḥ |
| 105. | ōṃ sarvātmanē namaḥ |
| 106. | ōṃ dhīrāya namaḥ |
| 107. | ōṃ prahlāda pālakāya namaḥ |
| 108. | ōṃ śrī lakṣmī narasiṃhāya namaḥ |
iti śrī lakṣhmī narasiṃhā āṣhṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ