Satyanarayana Ashtottara Shatanamavali (Type 1) English
1. | ōṃ nārāyaṇāya namaḥ |
2. | ōṃ narāya namaḥ |
3. | ōṃ śaurayē namaḥ |
4. | ōṃ chakrapāṇayē namaḥ |
5. | ōṃ janārdanāya namaḥ |
6. | ōṃ vāsudēvāya namaḥ |
7. | ōṃ jagadyōnayē namaḥ |
8. | ōṃ vāmanāya namaḥ |
9. | ōṃ jñānapañjarāya namaḥ |
10. | ōṃ śrīvallabhāya namaḥ |
11. | ōṃ jagannāthāya namaḥ |
12. | ōṃ chaturmūrtayē namaḥ |
13. | ōṃ vyōmakēśāya namaḥ |
14. | ōṃ hṛṣīkēśāya namaḥ |
15. | ōṃ śaṅkarāya namaḥ |
16. | ōṃ garuḍadhvajāya namaḥ |
17. | ōṃ nārasiṃhāya namaḥ |
18. | ōṃ mahādēvāya namaḥ |
19. | ōṃ svayambhuvē namaḥ |
20. | ōṃ bhuvanēśvarāya namaḥ |
21. | ōṃ śrīdharāya namaḥ |
22. | ōṃ dēvakīputrāya namaḥ |
23. | ōṃ pārthasārathayē namaḥ |
24. | ōṃ achyutāya namaḥ |
25. | ōṃ śaṅkhapāṇayē namaḥ |
26. | ōṃ parañjyōtiṣē namaḥ |
27. | ōṃ ātmajyōtiṣē namaḥ |
28. | ōṃ achañchalāya namaḥ |
29. | ōṃ śrīvatsāṅkāya namaḥ |
30. | ōṃ akhilādhārāya namaḥ |
31. | ōṃ sarvalōkapratiprabhavē namaḥ |
32. | ōṃ trivikramāya namaḥ |
33. | ōṃ trikālajñānāya namaḥ |
34. | ōṃ tridhāmnē namaḥ |
35. | ōṃ karuṇākarāya namaḥ |
36. | ōṃ sarvajñāya namaḥ |
37. | ōṃ sarvagāya namaḥ |
38. | ōṃ sarvasmai namaḥ |
39. | ōṃ sarvēśāya namaḥ |
40. | ōṃ sarvasākṣikāya namaḥ |
41. | ōṃ harayē namaḥ |
42. | ōṃ śārṅgiṇē namaḥ |
43. | ōṃ harāya namaḥ |
44. | ōṃ śēṣāya namaḥ |
45. | ōṃ halāyudhāya namaḥ |
46. | ōṃ sahasrabāhavē namaḥ |
47. | ōṃ avyaktāya namaḥ |
48. | ōṃ sahasrākṣāya namaḥ |
49. | ōṃ akṣarāya namaḥ |
50. | ōṃ kṣarāya namaḥ |
51. | ōṃ gajārighnāya namaḥ |
52. | ōṃ kēśavāya namaḥ |
53. | ōṃ kēśimardanāya namaḥ |
54. | ōṃ kaiṭabhārayē namaḥ |
55. | ōṃ avidyārayē namaḥ |
56. | ōṃ kāmadāya namaḥ |
57. | ōṃ kamalēkṣaṇāya namaḥ |
58. | ōṃ haṃsaśatravē namaḥ |
59. | ōṃ adharmaśatravē namaḥ |
60. | ōṃ kākutthsāya namaḥ |
61. | ōṃ khagavāhanāya namaḥ |
62. | ōṃ nīlāmbudadyutayē namaḥ |
63. | ōṃ nityāya namaḥ |
64. | ōṃ nityatṛptāya namaḥ |
65. | ōṃ nityānandāya namaḥ |
66. | ōṃ surādhyakṣāya namaḥ |
67. | ōṃ nirvikalpāya namaḥ |
68. | ōṃ nirañjanāya namaḥ |
69. | ōṃ brahmaṇyāya namaḥ |
70. | ōṃ pṛthivīnāthāya namaḥ |
71. | ōṃ pītavāsasē namaḥ |
72. | ōṃ guhāśrayāya namaḥ |
73. | ōṃ vēdagarbhāya namaḥ |
74. | ōṃ vibhavē namaḥ |
75. | ōṃ viṣṇavē namaḥ |
76. | ōṃ śrīmatē namaḥ |
77. | ōṃ trailōkyabhūṣaṇāya namaḥ |
78. | ōṃ yajñamūrtayē namaḥ |
79. | ōṃ amēyātmanē namaḥ |
80. | ōṃ varadāya namaḥ |
81. | ōṃ vāsavānujāya namaḥ |
82. | ōṃ jitēndriyāya namaḥ |
83. | ōṃ jitakrōdhāya namaḥ |
84. | ōṃ samadṛṣṭayē namaḥ |
85. | ōṃ sanātanāya namaḥ |
86. | ōṃ bhaktapriyāya namaḥ |
87. | ōṃ jagatpūjyāya namaḥ |
88. | ōṃ paramātmanē namaḥ |
89. | ōṃ asurāntakāya namaḥ |
90. | ōṃ sarvalōkānāmantakāya namaḥ |
91. | ōṃ anantāya namaḥ |
92. | ōṃ anantavikramāya namaḥ |
93. | ōṃ māyādhārāya namaḥ |
94. | ōṃ nirādhārāya namaḥ |
95. | ōṃ sarvādhārāya namaḥ |
96. | ōṃ dharādhārāya namaḥ |
97. | ōṃ niṣkalaṅkāya namaḥ |
98. | ōṃ nirābhāsāya namaḥ |
99. | ōṃ niṣprapañchāya namaḥ |
100. | ōṃ nirāmayāya namaḥ |
101. | ōṃ bhaktavaśyāya namaḥ |
102. | ōṃ mahōdārāya namaḥ |
103. | ōṃ puṇyakīrtayē namaḥ |
104. | ōṃ purātanāya namaḥ |
105. | ōṃ trikālajñāya namaḥ |
106. | ōṃ viṣṭaraśravasē namaḥ |
107. | ōṃ chaturbhujāya namaḥ |
108. | ōṃ śrīsatyanārāyaṇasvāminē namaḥ |
iti śrī satyanārāyaṇa āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ