Satyanarayana Ashtottara Shatanamavali (Type 1) English
| 1. | ōṃ nārāyaṇāya namaḥ |
| 2. | ōṃ narāya namaḥ |
| 3. | ōṃ śaurayē namaḥ |
| 4. | ōṃ chakrapāṇayē namaḥ |
| 5. | ōṃ janārdanāya namaḥ |
| 6. | ōṃ vāsudēvāya namaḥ |
| 7. | ōṃ jagadyōnayē namaḥ |
| 8. | ōṃ vāmanāya namaḥ |
| 9. | ōṃ jñānapañjarāya namaḥ |
| 10. | ōṃ śrīvallabhāya namaḥ |
| 11. | ōṃ jagannāthāya namaḥ |
| 12. | ōṃ chaturmūrtayē namaḥ |
| 13. | ōṃ vyōmakēśāya namaḥ |
| 14. | ōṃ hṛṣīkēśāya namaḥ |
| 15. | ōṃ śaṅkarāya namaḥ |
| 16. | ōṃ garuḍadhvajāya namaḥ |
| 17. | ōṃ nārasiṃhāya namaḥ |
| 18. | ōṃ mahādēvāya namaḥ |
| 19. | ōṃ svayambhuvē namaḥ |
| 20. | ōṃ bhuvanēśvarāya namaḥ |
| 21. | ōṃ śrīdharāya namaḥ |
| 22. | ōṃ dēvakīputrāya namaḥ |
| 23. | ōṃ pārthasārathayē namaḥ |
| 24. | ōṃ achyutāya namaḥ |
| 25. | ōṃ śaṅkhapāṇayē namaḥ |
| 26. | ōṃ parañjyōtiṣē namaḥ |
| 27. | ōṃ ātmajyōtiṣē namaḥ |
| 28. | ōṃ achañchalāya namaḥ |
| 29. | ōṃ śrīvatsāṅkāya namaḥ |
| 30. | ōṃ akhilādhārāya namaḥ |
| 31. | ōṃ sarvalōkapratiprabhavē namaḥ |
| 32. | ōṃ trivikramāya namaḥ |
| 33. | ōṃ trikālajñānāya namaḥ |
| 34. | ōṃ tridhāmnē namaḥ |
| 35. | ōṃ karuṇākarāya namaḥ |
| 36. | ōṃ sarvajñāya namaḥ |
| 37. | ōṃ sarvagāya namaḥ |
| 38. | ōṃ sarvasmai namaḥ |
| 39. | ōṃ sarvēśāya namaḥ |
| 40. | ōṃ sarvasākṣikāya namaḥ |
| 41. | ōṃ harayē namaḥ |
| 42. | ōṃ śārṅgiṇē namaḥ |
| 43. | ōṃ harāya namaḥ |
| 44. | ōṃ śēṣāya namaḥ |
| 45. | ōṃ halāyudhāya namaḥ |
| 46. | ōṃ sahasrabāhavē namaḥ |
| 47. | ōṃ avyaktāya namaḥ |
| 48. | ōṃ sahasrākṣāya namaḥ |
| 49. | ōṃ akṣarāya namaḥ |
| 50. | ōṃ kṣarāya namaḥ |
| 51. | ōṃ gajārighnāya namaḥ |
| 52. | ōṃ kēśavāya namaḥ |
| 53. | ōṃ kēśimardanāya namaḥ |
| 54. | ōṃ kaiṭabhārayē namaḥ |
| 55. | ōṃ avidyārayē namaḥ |
| 56. | ōṃ kāmadāya namaḥ |
| 57. | ōṃ kamalēkṣaṇāya namaḥ |
| 58. | ōṃ haṃsaśatravē namaḥ |
| 59. | ōṃ adharmaśatravē namaḥ |
| 60. | ōṃ kākutthsāya namaḥ |
| 61. | ōṃ khagavāhanāya namaḥ |
| 62. | ōṃ nīlāmbudadyutayē namaḥ |
| 63. | ōṃ nityāya namaḥ |
| 64. | ōṃ nityatṛptāya namaḥ |
| 65. | ōṃ nityānandāya namaḥ |
| 66. | ōṃ surādhyakṣāya namaḥ |
| 67. | ōṃ nirvikalpāya namaḥ |
| 68. | ōṃ nirañjanāya namaḥ |
| 69. | ōṃ brahmaṇyāya namaḥ |
| 70. | ōṃ pṛthivīnāthāya namaḥ |
| 71. | ōṃ pītavāsasē namaḥ |
| 72. | ōṃ guhāśrayāya namaḥ |
| 73. | ōṃ vēdagarbhāya namaḥ |
| 74. | ōṃ vibhavē namaḥ |
| 75. | ōṃ viṣṇavē namaḥ |
| 76. | ōṃ śrīmatē namaḥ |
| 77. | ōṃ trailōkyabhūṣaṇāya namaḥ |
| 78. | ōṃ yajñamūrtayē namaḥ |
| 79. | ōṃ amēyātmanē namaḥ |
| 80. | ōṃ varadāya namaḥ |
| 81. | ōṃ vāsavānujāya namaḥ |
| 82. | ōṃ jitēndriyāya namaḥ |
| 83. | ōṃ jitakrōdhāya namaḥ |
| 84. | ōṃ samadṛṣṭayē namaḥ |
| 85. | ōṃ sanātanāya namaḥ |
| 86. | ōṃ bhaktapriyāya namaḥ |
| 87. | ōṃ jagatpūjyāya namaḥ |
| 88. | ōṃ paramātmanē namaḥ |
| 89. | ōṃ asurāntakāya namaḥ |
| 90. | ōṃ sarvalōkānāmantakāya namaḥ |
| 91. | ōṃ anantāya namaḥ |
| 92. | ōṃ anantavikramāya namaḥ |
| 93. | ōṃ māyādhārāya namaḥ |
| 94. | ōṃ nirādhārāya namaḥ |
| 95. | ōṃ sarvādhārāya namaḥ |
| 96. | ōṃ dharādhārāya namaḥ |
| 97. | ōṃ niṣkalaṅkāya namaḥ |
| 98. | ōṃ nirābhāsāya namaḥ |
| 99. | ōṃ niṣprapañchāya namaḥ |
| 100. | ōṃ nirāmayāya namaḥ |
| 101. | ōṃ bhaktavaśyāya namaḥ |
| 102. | ōṃ mahōdārāya namaḥ |
| 103. | ōṃ puṇyakīrtayē namaḥ |
| 104. | ōṃ purātanāya namaḥ |
| 105. | ōṃ trikālajñāya namaḥ |
| 106. | ōṃ viṣṭaraśravasē namaḥ |
| 107. | ōṃ chaturbhujāya namaḥ |
| 108. | ōṃ śrīsatyanārāyaṇasvāminē namaḥ |
iti śrī satyanārāyaṇa āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ