Rahu Ashtottara Shatanamavali English
| 1. | ōṃ rāhavē namaḥ |
| 2. | ōṃ saiṃhikēyāya namaḥ |
| 3. | ōṃ vidhuntudāya namaḥ |
| 4. | ōṃ suraśatravē namaḥ |
| 5. | ōṃ tamasē namaḥ |
| 6. | ōṃ phaṇinē namaḥ |
| 7. | ōṃ gārgyāyaṇāya namaḥ |
| 8. | ōṃ surāgavē namaḥ |
| 9. | ōṃ nīlajīmūtasaṅkāśāya namaḥ |
| 10. | ōṃ chaturbhujāya namaḥ |
| 11. | ōṃ khaḍgakhēṭakadhāriṇē namaḥ |
| 12. | ōṃ varadāyakahastakāya namaḥ |
| 13. | ōṃ śūlāyudhāya namaḥ |
| 14. | ōṃ mēghavarṇāya namaḥ |
| 15. | ōṃ kṛṣṇadhvajapatākāvatē namaḥ |
| 16. | ōṃ dakṣiṇāśāmukharatāya namaḥ |
| 17. | ōṃ tīkṣṇadaṃṣṭradharāya namaḥ |
| 18. | ōṃ śūrpākārāsanasthāya namaḥ |
| 19. | ōṃ gōmēdābharaṇapriyāya namaḥ |
| 20. | ōṃ māṣapriyāya namaḥ |
| 21. | ōṃ kaśyaparṣinandanāya namaḥ |
| 22. | ōṃ bhujagēśvarāya namaḥ |
| 23. | ōṃ ulkāpātajanayē namaḥ |
| 24. | ōṃ śūlinē namaḥ |
| 25. | ōṃ nidhipāya namaḥ |
| 26. | ōṃ kṛṣṇasarparājē namaḥ |
| 27. | ōṃ viṣajvalāvṛtāsyāya namaḥ |
| 28. | ōṃ ardhaśarīrāya namaḥ |
| 29. | ōṃ jādyasampradāya namaḥ |
| 30. | ōṃ ravīndubhīkarāya namaḥ |
| 31. | ōṃ Chāyāsvarūpiṇē namaḥ |
| 32. | ōṃ kaṭhināṅgakāya namaḥ |
| 33. | ōṃ dviṣachchakrachChēdakāya namaḥ |
| 34. | ōṃ karālāsyāya namaḥ |
| 35. | ōṃ bhayaṅkarāya namaḥ |
| 36. | ōṃ krūrakarmaṇē namaḥ |
| 37. | ōṃ tamōrūpāya namaḥ |
| 38. | ōṃ śyāmātmanē namaḥ |
| 39. | ōṃ nīlalōhitāya namaḥ |
| 40. | ōṃ kirīṭiṇē namaḥ |
| 41. | ōṃ nīlavasanāya namaḥ |
| 42. | ōṃ śanisāmāntavartmagāya namaḥ |
| 43. | ōṃ chāṇḍālavarṇāya namaḥ |
| 44. | ōṃ aśvyarkṣabhavāya namaḥ |
| 45. | ōṃ mēṣabhavāya namaḥ |
| 46. | ōṃ śanivatphaladāya namaḥ |
| 47. | ōṃ śūrāya namaḥ |
| 48. | ōṃ apasavyagatayē namaḥ |
| 49. | ōṃ uparāgakarāya namaḥ |
| 50. | ōṃ sūryahimāṃśuchChavihārakāya namaḥ |
| 51. | ōṃ nīlapuṣpavihārāya namaḥ |
| 52. | ōṃ grahaśrēṣṭhāya namaḥ |
| 53. | ōṃ aṣṭamagrahāya namaḥ |
| 54. | ōṃ kabandhamātradēhāya namaḥ |
| 55. | ōṃ yātudhānakulōdbhavāya namaḥ |
| 56. | ōṃ gōvindavarapātrāya namaḥ |
| 57. | ōṃ dēvajātipraviṣṭakāya namaḥ |
| 58. | ōṃ krūrāya namaḥ |
| 59. | ōṃ ghōrāya namaḥ |
| 60. | ōṃ śanērmitrāya namaḥ |
| 61. | ōṃ śukramitrāya namaḥ |
| 62. | ōṃ agōcharāya namaḥ |
| 63. | ōṃ mānē gaṅgāsnānadātrē namaḥ |
| 64. | ōṃ svagṛhē prabalāḍhyakāya namaḥ |
| 65. | ōṃ sadgṛhē'nyabaladhṛtē namaḥ |
| 66. | ōṃ chaturthē mātṛnāśakāya namaḥ |
| 67. | ōṃ chandrayuktē chaṇḍālajanmasūchakāya namaḥ |
| 68. | ōṃ janmasiṃhē namaḥ |
| 69. | ōṃ rājyadātrē namaḥ |
| 70. | ōṃ mahākāyāya namaḥ |
| 71. | ōṃ janmakartrē namaḥ |
| 72. | ōṃ vidhuripavē namaḥ |
| 73. | ōṃ mattakō jñānadāya namaḥ |
| 74. | ōṃ janmakanyārājyadātrē namaḥ |
| 75. | ōṃ janmahānidāya namaḥ |
| 76. | ōṃ navamē pitṛhantrē namaḥ |
| 77. | ōṃ pañchamē śōkadāyakāya namaḥ |
| 78. | ōṃ dyūnē kaḻatrahantrē namaḥ |
| 79. | ōṃ saptamē kalahapradāya namaḥ |
| 80. | ōṃ ṣaṣṭhē vittadātrē namaḥ |
| 81. | ōṃ chaturthē vairadāyakāya namaḥ |
| 82. | ōṃ navamē pāpadātrē namaḥ |
| 83. | ōṃ daśamē śōkadāyakāya namaḥ |
| 84. | ōṃ ādau yaśaḥ pradātrē namaḥ |
| 85. | ōṃ antē vairapradāyakāya namaḥ |
| 86. | ōṃ kālātmanē namaḥ |
| 87. | ōṃ gōcharāchārāya namaḥ |
| 88. | ōṃ dhanē kakutpradāya namaḥ |
| 89. | ōṃ pañchamē dhṛṣaṇāśṛṅgadāya namaḥ |
| 90. | ōṃ svarbhānavē namaḥ |
| 91. | ōṃ balinē namaḥ |
| 92. | ōṃ mahāsaukhyapradāyinē namaḥ |
| 93. | ōṃ chandravairiṇē namaḥ |
| 94. | ōṃ śāśvatāya namaḥ |
| 95. | ōṃ suraśatravē namaḥ |
| 96. | ōṃ pāpagrahāya namaḥ |
| 97. | ōṃ śāmbhavāya namaḥ |
| 98. | ōṃ pūjyakāya namaḥ |
| 99. | ōṃ pāṭhīnapūraṇāya namaḥ |
| 100. | ōṃ paiṭhīnasakulōdbhavāya namaḥ |
| 101. | ōṃ dīrgha kṛṣṇāya namaḥ |
| 102. | ōṃ aśirasē namaḥ |
| 103. | ōṃ viṣṇunētrārayē namaḥ |
| 104. | ōṃ dēvāya namaḥ |
| 105. | ōṃ dānavāya namaḥ |
| 106. | ōṃ bhaktarakṣāya namaḥ |
| 107. | ōṃ rāhumūrtayē namaḥ |
| 108. | ōṃ sarvābhīṣṭaphalapradāya namaḥ |
iti śrī rāhu aṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ