Rahu Ashtottara Shatanamavali English
| 1. | ōṃ rāhavē namaḥ | 
| 2. | ōṃ saiṃhikēyāya namaḥ | 
| 3. | ōṃ vidhuntudāya namaḥ | 
| 4. | ōṃ suraśatravē namaḥ | 
| 5. | ōṃ tamasē namaḥ | 
| 6. | ōṃ phaṇinē namaḥ | 
| 7. | ōṃ gārgyāyaṇāya namaḥ | 
| 8. | ōṃ surāgavē namaḥ | 
| 9. | ōṃ nīlajīmūtasaṅkāśāya namaḥ | 
| 10. | ōṃ chaturbhujāya namaḥ | 
| 11. | ōṃ khaḍgakhēṭakadhāriṇē namaḥ | 
| 12. | ōṃ varadāyakahastakāya namaḥ | 
| 13. | ōṃ śūlāyudhāya namaḥ | 
| 14. | ōṃ mēghavarṇāya namaḥ | 
| 15. | ōṃ kṛṣṇadhvajapatākāvatē namaḥ | 
| 16. | ōṃ dakṣiṇāśāmukharatāya namaḥ | 
| 17. | ōṃ tīkṣṇadaṃṣṭradharāya namaḥ | 
| 18. | ōṃ śūrpākārāsanasthāya namaḥ | 
| 19. | ōṃ gōmēdābharaṇapriyāya namaḥ | 
| 20. | ōṃ māṣapriyāya namaḥ | 
| 21. | ōṃ kaśyaparṣinandanāya namaḥ | 
| 22. | ōṃ bhujagēśvarāya namaḥ | 
| 23. | ōṃ ulkāpātajanayē namaḥ | 
| 24. | ōṃ śūlinē namaḥ | 
| 25. | ōṃ nidhipāya namaḥ | 
| 26. | ōṃ kṛṣṇasarparājē namaḥ | 
| 27. | ōṃ viṣajvalāvṛtāsyāya namaḥ | 
| 28. | ōṃ ardhaśarīrāya namaḥ | 
| 29. | ōṃ jādyasampradāya namaḥ | 
| 30. | ōṃ ravīndubhīkarāya namaḥ | 
| 31. | ōṃ Chāyāsvarūpiṇē namaḥ | 
| 32. | ōṃ kaṭhināṅgakāya namaḥ | 
| 33. | ōṃ dviṣachchakrachChēdakāya namaḥ | 
| 34. | ōṃ karālāsyāya namaḥ | 
| 35. | ōṃ bhayaṅkarāya namaḥ | 
| 36. | ōṃ krūrakarmaṇē namaḥ | 
| 37. | ōṃ tamōrūpāya namaḥ | 
| 38. | ōṃ śyāmātmanē namaḥ | 
| 39. | ōṃ nīlalōhitāya namaḥ | 
| 40. | ōṃ kirīṭiṇē namaḥ | 
| 41. | ōṃ nīlavasanāya namaḥ | 
| 42. | ōṃ śanisāmāntavartmagāya namaḥ | 
| 43. | ōṃ chāṇḍālavarṇāya namaḥ | 
| 44. | ōṃ aśvyarkṣabhavāya namaḥ | 
| 45. | ōṃ mēṣabhavāya namaḥ | 
| 46. | ōṃ śanivatphaladāya namaḥ | 
| 47. | ōṃ śūrāya namaḥ | 
| 48. | ōṃ apasavyagatayē namaḥ | 
| 49. | ōṃ uparāgakarāya namaḥ | 
| 50. | ōṃ sūryahimāṃśuchChavihārakāya namaḥ | 
| 51. | ōṃ nīlapuṣpavihārāya namaḥ | 
| 52. | ōṃ grahaśrēṣṭhāya namaḥ | 
| 53. | ōṃ aṣṭamagrahāya namaḥ | 
| 54. | ōṃ kabandhamātradēhāya namaḥ | 
| 55. | ōṃ yātudhānakulōdbhavāya namaḥ | 
| 56. | ōṃ gōvindavarapātrāya namaḥ | 
| 57. | ōṃ dēvajātipraviṣṭakāya namaḥ | 
| 58. | ōṃ krūrāya namaḥ | 
| 59. | ōṃ ghōrāya namaḥ | 
| 60. | ōṃ śanērmitrāya namaḥ | 
| 61. | ōṃ śukramitrāya namaḥ | 
| 62. | ōṃ agōcharāya namaḥ | 
| 63. | ōṃ mānē gaṅgāsnānadātrē namaḥ | 
| 64. | ōṃ svagṛhē prabalāḍhyakāya namaḥ | 
| 65. | ōṃ sadgṛhē'nyabaladhṛtē namaḥ | 
| 66. | ōṃ chaturthē mātṛnāśakāya namaḥ | 
| 67. | ōṃ chandrayuktē chaṇḍālajanmasūchakāya namaḥ | 
| 68. | ōṃ janmasiṃhē namaḥ | 
| 69. | ōṃ rājyadātrē namaḥ | 
| 70. | ōṃ mahākāyāya namaḥ | 
| 71. | ōṃ janmakartrē namaḥ | 
| 72. | ōṃ vidhuripavē namaḥ | 
| 73. | ōṃ mattakō jñānadāya namaḥ | 
| 74. | ōṃ janmakanyārājyadātrē namaḥ | 
| 75. | ōṃ janmahānidāya namaḥ | 
| 76. | ōṃ navamē pitṛhantrē namaḥ | 
| 77. | ōṃ pañchamē śōkadāyakāya namaḥ | 
| 78. | ōṃ dyūnē kaḻatrahantrē namaḥ | 
| 79. | ōṃ saptamē kalahapradāya namaḥ | 
| 80. | ōṃ ṣaṣṭhē vittadātrē namaḥ | 
| 81. | ōṃ chaturthē vairadāyakāya namaḥ | 
| 82. | ōṃ navamē pāpadātrē namaḥ | 
| 83. | ōṃ daśamē śōkadāyakāya namaḥ | 
| 84. | ōṃ ādau yaśaḥ pradātrē namaḥ | 
| 85. | ōṃ antē vairapradāyakāya namaḥ | 
| 86. | ōṃ kālātmanē namaḥ | 
| 87. | ōṃ gōcharāchārāya namaḥ | 
| 88. | ōṃ dhanē kakutpradāya namaḥ | 
| 89. | ōṃ pañchamē dhṛṣaṇāśṛṅgadāya namaḥ | 
| 90. | ōṃ svarbhānavē namaḥ | 
| 91. | ōṃ balinē namaḥ | 
| 92. | ōṃ mahāsaukhyapradāyinē namaḥ | 
| 93. | ōṃ chandravairiṇē namaḥ | 
| 94. | ōṃ śāśvatāya namaḥ | 
| 95. | ōṃ suraśatravē namaḥ | 
| 96. | ōṃ pāpagrahāya namaḥ | 
| 97. | ōṃ śāmbhavāya namaḥ | 
| 98. | ōṃ pūjyakāya namaḥ | 
| 99. | ōṃ pāṭhīnapūraṇāya namaḥ | 
| 100. | ōṃ paiṭhīnasakulōdbhavāya namaḥ | 
| 101. | ōṃ dīrgha kṛṣṇāya namaḥ | 
| 102. | ōṃ aśirasē namaḥ | 
| 103. | ōṃ viṣṇunētrārayē namaḥ | 
| 104. | ōṃ dēvāya namaḥ | 
| 105. | ōṃ dānavāya namaḥ | 
| 106. | ōṃ bhaktarakṣāya namaḥ | 
| 107. | ōṃ rāhumūrtayē namaḥ | 
| 108. | ōṃ sarvābhīṣṭaphalapradāya namaḥ | 
iti śrī rāhu aṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ