Gayatri Ashtottara Shatanamavali (Type 1) English
| 1. | ōṁ śrīgāyatryai namaḥ |
| 2. | ōṁ jaganmātrē namaḥ |
| 3. | ōṁ parabrahmasvarūpiṇyai namaḥ |
| 4. | ōṁ paramārthapradāyai namaḥ |
| 5. | ōṁ japyāyai namaḥ |
| 6. | ōṁ brahmatējōvivardhinyai namaḥ |
| 7. | ōṁ brahmāstrarūpiṇyai namaḥ |
| 8. | ōṁ bhavyāyai namaḥ |
| 9. | ōṁ trikāladhyēyarūpiṇyai namaḥ |
| 10. | ōṁ trimūrtirūpāyai namaḥ |
| 11. | ōṁ sarvajñāyai namaḥ |
| 12. | ōṁ vēdamātrē namaḥ |
| 13. | ōṁ manōnmanyai namaḥ |
| 14. | ōṁ bālikāyai namaḥ |
| 15. | ōṁ taruṇyai namaḥ |
| 16. | ōṁ vr̥ddhāyai namaḥ |
| 17. | ōṁ sūryamaṇḍalavāsinyai namaḥ |
| 18. | ōṁ mandēhadānavadhvaṁsakāriṇyai namaḥ |
| 19. | ōṁ sarvakāraṇāyai namaḥ |
| 20. | ōṁ haṁsārūḍhāyai namaḥ |
| 21. | ōṁ vr̥ṣārūḍhāyai namaḥ |
| 22. | ōṁ garuḍārōhiṇyai namaḥ |
| 23. | ōṁ śubhāyai namaḥ |
| 24. | ōṁ ṣaṭkukṣyai namaḥ |
| 25. | ōṁ tripadāyai namaḥ |
| 26. | ōṁ śuddhāyai namaḥ |
| 27. | ōṁ pañcaśīrṣāyai namaḥ |
| 28. | ōṁ trilōcanāyai namaḥ |
| 29. | ōṁ trivēdarūpāyai namaḥ |
| 30. | ōṁ trividhāyai namaḥ |
| 31. | ōṁ trivargaphaladāyinyai namaḥ |
| 32. | ōṁ daśahastāyai namaḥ |
| 33. | ōṁ candravarṇāyai namaḥ |
| 34. | ōṁ viśvāmitravarapradāyai namaḥ |
| 35. | ōṁ daśāyudhadharāyai namaḥ |
| 36. | ōṁ nityāyai namaḥ |
| 37. | ōṁ santuṣṭāyai namaḥ |
| 38. | ōṁ brahmapūjitāyai namaḥ |
| 39. | ōṁ ādiśaktyai namaḥ |
| 40. | ōṁ mahāvidyāyai namaḥ |
| 41. | ōṁ suṣumnākhyāyai namaḥ |
| 42. | ōṁ sarasvatyai namaḥ |
| 43. | ōṁ caturviṁśatyakṣarāḍhyāyai namaḥ |
| 44. | ōṁ sāvitryai namaḥ |
| 45. | ōṁ satyavatsalāyai namaḥ |
| 46. | ōṁ sandhyāyai namaḥ |
| 47. | ōṁ rātryai namaḥ |
| 48. | ōṁ prabhātākhyāyai namaḥ |
| 49. | ōṁ sāṅkhyāyanakulōdbhavāyai namaḥ |
| 50. | ōṁ sarvēśvaryai namaḥ |
| 51. | ōṁ sarvavidyāyai namaḥ |
| 52. | ōṁ sarvamantrādayē namaḥ |
| 53. | ōṁ avyayāyai namaḥ |
| 54. | ōṁ śuddhavastrāyai namaḥ |
| 55. | ōṁ śuddhavidyāyai namaḥ |
| 56. | ōṁ śuklamālyānulēpanāyai namaḥ |
| 57. | ōṁ surasindhusamāyai namaḥ |
| 58. | ōṁ saumyāyai namaḥ |
| 59. | ōṁ brahmalōkanivāsinyai namaḥ |
| 60. | ōṁ praṇavapratipādyārthāyai namaḥ |
| 61. | ōṁ praṇatōddharaṇakṣamāyai namaḥ |
| 62. | ōṁ jalāñjalisusantuṣṭāyai namaḥ |
| 63. | ōṁ jalagarbhāyai namaḥ |
| 64. | ōṁ jalapriyāyai namaḥ |
| 65. | ōṁ svāhāyai namaḥ |
| 66. | ōṁ svadhāyai namaḥ |
| 67. | ōṁ sudhāsaṁsthāyai namaḥ |
| 68. | ōṁ śrauṣaḍvauṣaḍvaṣaṭkriyāyai namaḥ |
| 69. | ōṁ surabhyai namaḥ |
| 70. | ōṁ ṣōḍaśakalāyai namaḥ |
| 71. | ōṁ munibr̥ndaniṣēvitāyai namaḥ |
| 72. | ōṁ yajñapriyāyai namaḥ |
| 73. | ōṁ yajñamūrtyai namaḥ |
| 74. | ōṁ sruksruvājyasvarūpiṇyai namaḥ |
| 75. | ōṁ akṣamālādharāyai namaḥ |
| 76. | ōṁ akṣamālāsaṁsthāyai namaḥ |
| 77. | ōṁ akṣarākr̥tyai namaḥ |
| 78. | ōṁ madhucchandar̥ṣiprītāyai namaḥ |
| 79. | ōṁ svacchandāyai namaḥ |
| 80. | ōṁ chandasāṁ nidhayē namaḥ |
| 81. | ōṁ aṅgulīparvasaṁsthānāyai namaḥ |
| 82. | ōṁ caturviṁśatimudrikāyai namaḥ |
| 83. | ōṁ brahmamūrtyai namaḥ |
| 84. | ōṁ rudraśikhāyai namaḥ |
| 85. | ōṁ sahasraparamāyai namaḥ |
| 86. | ōṁ ambikāyai namaḥ |
| 87. | ōṁ viṣṇuhr̥dgāyai namaḥ |
| 88. | ōṁ agnimukhyai namaḥ |
| 89. | ōṁ śatamadhyāyai namaḥ |
| 90. | ōṁ daśāvarāyai namaḥ |
| 91. | ōṁ sahasradalapadmasthāyai namaḥ |
| 92. | ōṁ haṁsarūpāyai namaḥ |
| 93. | ōṁ nirañjanāyai namaḥ |
| 94. | ōṁ carācarasthāyai namaḥ |
| 95. | ōṁ caturāyai namaḥ |
| 96. | ōṁ sūryakōṭisamaprabhāyai namaḥ |
| 97. | ōṁ pañcavarṇamukhyai namaḥ |
| 98. | ōṁ dhātryai namaḥ |
| 99. | ōṁ candrakōṭiśucismitāyai namaḥ |
| 100. | ōṁ mahāmāyāyai namaḥ |
| 101. | ōṁ vicitrāṅgyai namaḥ |
| 102. | ōṁ māyābījanivāsinyai namaḥ |
| 103. | ōṁ sarvayantrātmikāyai namaḥ |
| 104. | ōṁ sarvatantrarūpāyai namaḥ |
| 105. | ōṁ jagaddhitāyai namaḥ |
| 106. | ōṁ maryādāpālikāyai namaḥ |
| 107. | ōṁ mānyāyai namaḥ |
| 108. | ōṁ mahāmantraphalapradāyai namaḥ |
iti śrī gāyatryaṣṭōttaraśatanāmāvalī saṃpūrṇaṃ