Chandra Ashtottara Shatanamavali English
| 1. | ōṃ śaśadharāya namaḥ |
| 2. | ōṃ chandrāya namaḥ |
| 3. | ōṃ tārādhīśāya namaḥ |
| 4. | ōṃ niśākarāya namaḥ |
| 5. | ōṃ sudhānidhayē namaḥ |
| 6. | ōṃ sadārādhyāya namaḥ |
| 7. | ōṃ satpatayē namaḥ |
| 8. | ōṃ sādhupūjitāya namaḥ |
| 9. | ōṃ jitēndriyāya namaḥ |
| 10. | ōṃ jagadyōnayē namaḥ |
| 11. | ōṃ jyōtiśchakrapravartakāya namaḥ |
| 12. | ōṃ vikartanānujāya namaḥ |
| 13. | ōṃ vīrāya namaḥ |
| 14. | ōṃ viśvēśāya namaḥ |
| 15. | ōṃ viduṣāmpatayē namaḥ |
| 16. | ōṃ dōṣākarāya namaḥ |
| 17. | ōṃ duṣṭadūrāya namaḥ |
| 18. | ōṃ puṣṭimatē namaḥ |
| 19. | ōṃ śiṣṭapālakāya namaḥ |
| 20. | ōṃ aṣṭamūrtipriyāya namaḥ |
| 21. | ōṃ anantāya namaḥ |
| 22. | ōṃ kaṣṭadārukuṭhārakāya namaḥ |
| 23. | ōṃ svaprakāśāya namaḥ |
| 24. | ōṃ prakāśātmanē namaḥ |
| 25. | ōṃ dyucharāya namaḥ |
| 26. | ōṃ dēvabhōjanāya namaḥ |
| 27. | ōṃ kaḻādharāya namaḥ |
| 28. | ōṃ kālahētavē namaḥ |
| 29. | ōṃ kāmakṛtē namaḥ |
| 30. | ōṃ kāmadāyakāya namaḥ |
| 31. | ōṃ mṛtyusaṃhārakāya namaḥ |
| 32. | ōṃ amartyāya namaḥ |
| 33. | ōṃ nityānuṣṭhānadāyakāya namaḥ |
| 34. | ōṃ kṣapākarāya namaḥ |
| 35. | ōṃ kṣīṇapāpāya namaḥ |
| 36. | ōṃ kṣayavṛddhisamanvitāya namaḥ |
| 37. | ōṃ jaivātṛkāya namaḥ |
| 38. | ōṃ śuchayē namaḥ |
| 39. | ōṃ śubhrāya namaḥ |
| 40. | ōṃ jayinē namaḥ |
| 41. | ōṃ jayaphalapradāya namaḥ |
| 42. | ōṃ sudhāmayāya namaḥ |
| 43. | ōṃ surasvāminē namaḥ |
| 44. | ōṃ bhaktānāmiṣṭadāyakāya namaḥ |
| 45. | ōṃ bhuktidāya namaḥ |
| 46. | ōṃ muktidāya namaḥ |
| 47. | ōṃ bhadrāya namaḥ |
| 48. | ōṃ bhaktadāridryabhañjakāya namaḥ |
| 49. | ōṃ sāmagānapriyāya namaḥ |
| 50. | ōṃ sarvarakṣakāya namaḥ |
| 51. | ōṃ sāgarōdbhavāya namaḥ |
| 52. | ōṃ bhayāntakṛtē namaḥ |
| 53. | ōṃ bhaktigamyāya namaḥ |
| 54. | ōṃ bhavabandhavimōchakāya namaḥ |
| 55. | ōṃ jagatprakāśakiraṇāya namaḥ |
| 56. | ōṃ jagadānandakāraṇāya namaḥ |
| 57. | ōṃ nissapatnāya namaḥ |
| 58. | ōṃ nirāhārāya namaḥ |
| 59. | ōṃ nirvikārāya namaḥ |
| 60. | ōṃ nirāmayāya namaḥ |
| 61. | ōṃ bhūchChayā''chChāditāya namaḥ |
| 62. | ōṃ bhavyāya namaḥ |
| 63. | ōṃ bhuvanapratipālakāya namaḥ |
| 64. | ōṃ sakalārtiharāya namaḥ |
| 65. | ōṃ saumyajanakāya namaḥ |
| 66. | ōṃ sādhuvanditāya namaḥ |
| 67. | ōṃ sarvāgamajñāya namaḥ |
| 68. | ōṃ sarvajñāya namaḥ |
| 69. | ōṃ sanakādimunistutāya namaḥ |
| 70. | ōṃ sitachChatradhvajōpētāya namaḥ |
| 71. | ōṃ sitāṅgāya namaḥ |
| 72. | ōṃ sitabhūṣaṇāya namaḥ |
| 73. | ōṃ śvētamālyāmbaradharāya namaḥ |
| 74. | ōṃ śvētagandhānulēpanāya namaḥ |
| 75. | ōṃ daśāśvarathasaṃrūḍhāya namaḥ |
| 76. | ōṃ daṇḍapāṇayē namaḥ |
| 77. | ōṃ dhanurdharāya namaḥ |
| 78. | ōṃ kundapuṣpōjjvalākārāya namaḥ |
| 79. | ōṃ nayanābjasamudbhavāya namaḥ |
| 80. | ōṃ ātrēyagōtrajāya namaḥ |
| 81. | ōṃ atyantavinayāya namaḥ |
| 82. | ōṃ priyadāyakāya namaḥ |
| 83. | ōṃ karuṇārasasampūrṇāya namaḥ |
| 84. | ōṃ karkaṭaprabhavē namaḥ |
| 85. | ōṃ avyayāya namaḥ |
| 86. | ōṃ chaturaśrāsanārūḍhāya namaḥ |
| 87. | ōṃ chaturāya namaḥ |
| 88. | ōṃ divyavāhanāya namaḥ |
| 89. | ōṃ vivasvanmaṇḍalāgnēyavāsasē namaḥ |
| 90. | ōṃ vasusamṛddhidāya namaḥ |
| 91. | ōṃ mahēśvarapriyāya namaḥ |
| 92. | ōṃ dāntāya namaḥ |
| 93. | ōṃ mērugōtrapradakṣiṇāya namaḥ |
| 94. | ōṃ grahamaṇḍalamadhyasthāya namaḥ |
| 95. | ōṃ grasitārkāya namaḥ |
| 96. | ōṃ grahādhipāya namaḥ |
| 97. | ōṃ dvijarājāya namaḥ |
| 98. | ōṃ dyutilakāya namaḥ |
| 99. | ōṃ dvibhujāya namaḥ |
| 100. | ōṃ dvijapūjitāya namaḥ |
| 101. | ōṃ audumbaranagāvāsāya namaḥ |
| 102. | ōṃ udārāya namaḥ |
| 103. | ōṃ rōhiṇīpatayē namaḥ |
| 104. | ōṃ nityōdayāya namaḥ |
| 105. | ōṃ munistutyāya namaḥ |
| 106. | ōṃ nityānandaphalapradāya namaḥ |
| 107. | ōṃ sakalāhlādanakarāya namaḥ |
| 108. | ōṃ palāśasamidhapriyāya namaḥ |
iti chandra aṣṭottara śatanāmāvaḻīḥ saṃpūrṇaṃ