Batuka Bhairava Ashtottara Shatanamavali English
| 1. | ōṁ bhairavāya namaḥ |
| 2. | ōṁ bhūtanāthāya namaḥ |
| 3. | ōṁ bhūtātmanē namaḥ |
| 4. | ōṁ bhūtabhāvanāya namaḥ |
| 5. | ōṁ kṣētradāya namaḥ |
| 6. | ōṁ kṣētrapālāya namaḥ |
| 7. | ōṁ kṣētrajñāya namaḥ |
| 8. | ōṁ kṣatriyāya namaḥ |
| 9. | ōṁ virājē namaḥ |
| 10. | ōṁ śmaśānavāsinē namaḥ |
| 11. | ōṁ māṁsāśinē namaḥ |
| 12. | ōṁ kharparāśinē namaḥ |
| 13. | ōṁ makhāntakr̥tē namaḥ [smarāntakāya] |
| 14. | ōṁ raktapāya namaḥ |
| 15. | ōṁ prāṇapāya namaḥ |
| 16. | ōṁ siddhāya namaḥ |
| 17. | ōṁ siddhidāya namaḥ |
| 18. | ōṁ siddhasēvitāya namaḥ |
| 19. | ōṁ karālāya namaḥ |
| 20. | ōṁ kālaśamanāya namaḥ |
| 21. | ōṁ kalākāṣṭhātanavē namaḥ |
| 22. | ōṁ kavayē namaḥ |
| 23. | ōṁ trinētrāya namaḥ |
| 24. | ōṁ bahunētrāya namaḥ |
| 25. | ōṁ piṅgalalōcanāya namaḥ |
| 26. | ōṁ śūlapāṇayē namaḥ |
| 27. | ōṁ khaḍgapāṇayē namaḥ |
| 28. | ōṁ kaṅkālinē namaḥ |
| 29. | ōṁ dhūmralōcanāya namaḥ |
| 30. | ōṁ abhīravē namaḥ |
| 31. | ōṁ bhairavāya namaḥ |
| 32. | ōṁ bhairavīpatayē namaḥ [bhīravē] |
| 33. | ōṁ bhūtapāya namaḥ |
| 34. | ōṁ yōginīpatayē namaḥ |
| 35. | ōṁ dhanadāya namaḥ |
| 36. | ōṁ dhanahāriṇē namaḥ |
| 37. | ōṁ dhanapāya namaḥ |
| 38. | ōṁ pratibhāvavatē namaḥ [prītivardhanāya] |
| 39. | ōṁ nāgahārāya namaḥ |
| 40. | ōṁ nāgakēśāya namaḥ |
| 41. | ōṁ vyōmakēśāya namaḥ |
| 42. | ōṁ kapālabhr̥tē namaḥ |
| 43. | ōṁ kālāya namaḥ |
| 44. | ōṁ kapālamālinē namaḥ |
| 45. | ōṁ kamanīyāya namaḥ |
| 46. | ōṁ kalānidhayē namaḥ |
| 47. | ōṁ trilōcanāya namaḥ |
| 48. | ōṁ jvalannētrāya namaḥ |
| 49. | ōṁ triśikhinē namaḥ |
| 50. | ōṁ trilōkabhr̥tē namaḥ |
| 51. | ōṁ trivr̥ttanayanāya namaḥ |
| 52. | ōṁ ḍimbhāya namaḥ |
| 53. | ōṁ śāntāya namaḥ |
| 54. | ōṁ śāntajanapriyāya namaḥ |
| 55. | ōṁ vaṭukāya namaḥ |
| 56. | ōṁ vaṭukēśāya namaḥ |
| 57. | ōṁ khaṭvāṅgavaradhārakāya namaḥ |
| 58. | ōṁ bhūtādhyakṣāya namaḥ |
| 59. | ōṁ paśupatayē namaḥ |
| 60. | ōṁ bhikṣukāya namaḥ |
| 61. | ōṁ paricārakāya namaḥ |
| 62. | ōṁ dhūrtāya namaḥ |
| 63. | ōṁ digambarāya namaḥ |
| 64. | ōṁ sauriṇē namaḥ [śūrāya] |
| 65. | ōṁ hariṇē namaḥ |
| 66. | ōṁ pāṇḍulōcanāya namaḥ |
| 67. | ōṁ praśāntāya namaḥ |
| 68. | ōṁ śāntidāya namaḥ |
| 69. | ōṁ śuddhāya namaḥ |
| 70. | ōṁ śaṅkarapriyabāndhavāya namaḥ |
| 71. | ōṁ aṣṭamūrtayē namaḥ |
| 72. | ōṁ nidhīśāya namaḥ |
| 73. | ōṁ jñānacakṣuṣē namaḥ |
| 74. | ōṁ tamōmayāya namaḥ |
| 75. | ōṁ aṣṭādhārāya namaḥ |
| 76. | ōṁ kalādhārāya namaḥ [ṣaḍādhārāya] |
| 77. | ōṁ sarpayuktāya namaḥ |
| 78. | ōṁ śaśīśikhāya namaḥ [śikhīsakhāya] |
| 79. | ōṁ bhūdharāya namaḥ |
| 80. | ōṁ bhūdharādhīśāya namaḥ |
| 81. | ōṁ bhūpatayē namaḥ |
| 82. | ōṁ bhūdharātmakāya namaḥ |
| 83. | ōṁ kaṅkāladhāriṇē namaḥ |
| 84. | ōṁ muṇḍinē namaḥ |
| 85. | ōṁ vyālayajñōpavītavatē namaḥ [nāga] |
| 86. | ōṁ jr̥mbhaṇāya namaḥ |
| 87. | ōṁ mōhanāya namaḥ |
| 88. | ōṁ stambhinē namaḥ |
| 89. | ōṁ māraṇāya namaḥ |
| 90. | ōṁ kṣōbhaṇāya namaḥ |
| 91. | ōṁ śuddhanīlāñjanaprakhyadēhāya namaḥ |
| 92. | ōṁ muṇḍavibhūṣitāya namaḥ |
| 93. | ōṁ balibhujē namaḥ |
| 94. | ōṁ balibhutātmanē namaḥ |
| 95. | ōṁ kāminē namaḥ [bālāya] |
| 96. | ōṁ kāmaparākramāya namaḥ [bāla] |
| 97. | ōṁ sarvāpattārakāya namaḥ |
| 98. | ōṁ durgāya namaḥ |
| 99. | ōṁ duṣṭabhūtaniṣēvitāya namaḥ |
| 100. | ōṁ kāminē namaḥ |
| 101. | ōṁ kalānidhayē namaḥ |
| 102. | ōṁ kāntāya namaḥ |
| 103. | ōṁ kāminīvaśakr̥tē namaḥ |
| 104. | ōṁ vaśinē namaḥ |
| 105. | ōṁ sarvasiddhipradāya namaḥ |
| 106. | ōṁ vaidyāya namaḥ |
| 107. | ōṁ prabhaviṣṇavē namaḥ |
| 108. | ōṁ prabhāvavatē namaḥ |
iti śrī baṭuka bhairava āṣhṭōttara śhatanāmāvalī saṃpūrṇaṃ