Sri Ganga Ashtottara Shatanamavali English
| 1. | ōṁ gaṅgāyai namaḥ |
| 2. | ōṁ viṣṇupādasambhūtāyai namaḥ |
| 3. | ōṁ haravallabhāyai namaḥ |
| 4. | ōṁ himācalēndratanayāyai namaḥ |
| 5. | ōṁ girimaṇḍalagāminyai namaḥ |
| 6. | ōṁ tārakārātijananyai namaḥ |
| 7. | ōṁ sagarātmajatārakāyai namaḥ |
| 8. | ōṁ sarasvatīsamāyuktāyai namaḥ |
| 9. | ōṁ sughōṣāyai namaḥ |
| 10. | ōṁ sindhugāminyai namaḥ |
| 11. | ōṁ bhāgīrathyai namaḥ |
| 12. | ōṁ bhāgyavatyai namaḥ |
| 13. | ōṁ bhagīratharathānugāyai namaḥ |
| 14. | ōṁ trivikramapadōdbhūtāyai namaḥ |
| 15. | ōṁ trilōkapathagāminyai namaḥ |
| 16. | ōṁ kṣīraśubhrāyai namaḥ |
| 17. | ōṁ bahukṣīrāyai namaḥ |
| 18. | ōṁ kṣīravr̥kṣasamākulāyai namaḥ |
| 19. | ōṁ trilōcanajaṭāvāsāyai namaḥ |
| 20. | ōṁ r̥ṇatrayavimōcinyai namaḥ |
| 21. | ōṁ tripurāriśiraścūḍāyai namaḥ |
| 22. | ōṁ jāhnavyai namaḥ |
| 23. | ōṁ narakabhītihr̥tē namaḥ |
| 24. | ōṁ avyayāyai namaḥ |
| 25. | ōṁ nayanānandadāyinyai namaḥ |
| 26. | ōṁ nagaputrikāyai namaḥ |
| 27. | ōṁ nirañjanāyai namaḥ |
| 28. | ōṁ nityaśuddhāyai namaḥ |
| 29. | ōṁ nīrajālipariṣkr̥tāyai namaḥ |
| 30. | ōṁ sāvitryai namaḥ |
| 31. | ōṁ salilāvāsāyai namaḥ |
| 32. | ōṁ sāgarāmbusamēdhinyai namaḥ |
| 33. | ōṁ ramyāyai namaḥ |
| 34. | ōṁ bindusarasē namaḥ |
| 35. | ōṁ avyaktāyai namaḥ |
| 36. | ōṁ avyaktarūpadhr̥tē namaḥ |
| 37. | ōṁ umāsapatnyai namaḥ |
| 38. | ōṁ śubhrāṅgāyai namaḥ |
| 39. | ōṁ śrīmatyai namaḥ |
| 40. | ōṁ dhavalāmbarāyai namaḥ |
| 41. | ōṁ ākhaṇḍalavanavāsāyai namaḥ |
| 42. | ōṁ kaṇṭhēndukr̥taśēkharāyai namaḥ |
| 43. | ōṁ amr̥tākārasalilāyai namaḥ |
| 44. | ōṁ līlāliṅgitaparvatāyai namaḥ |
| 45. | ōṁ viriñcikalaśāvāsāyai namaḥ |
| 46. | ōṁ trivēṇyai namaḥ |
| 47. | ōṁ triguṇātmakāyai namaḥ |
| 48. | ōṁ saṅgatāghaughaśamanyai namaḥ |
| 49. | ōṁ bhītihartrē namaḥ |
| 50. | ōṁ śaṅkhadundubhinisvanāyai namaḥ |
| 51. | ōṁ bhāgyadāyinyai namaḥ |
| 52. | ōṁ nandinyai namaḥ |
| 53. | ōṁ śīghragāyai namaḥ |
| 54. | ōṁ siddhāyai namaḥ |
| 55. | ōṁ śaraṇyai namaḥ |
| 56. | ōṁ śaśiśēkharāyai namaḥ |
| 57. | ōṁ śāṅkaryai namaḥ |
| 58. | ōṁ śapharīpūrṇāyai namaḥ |
| 59. | ōṁ bhargamūrdhakr̥tālayāyai namaḥ |
| 60. | ōṁ bhavapriyāyai namaḥ |
| 61. | ōṁ satyasandhapriyāyai namaḥ |
| 62. | ōṁ haṁsasvarūpiṇyai namaḥ |
| 63. | ōṁ bhagīrathabhr̥tāyai namaḥ |
| 64. | ōṁ anantāyai namaḥ |
| 65. | ōṁ śaraccandranibhānanāyai namaḥ |
| 66. | ōṁ ōṅkārarūpiṇyai namaḥ |
| 67. | ōṁ analāyai namaḥ |
| 68. | ōṁ krīḍākallōlakāriṇyai namaḥ |
| 69. | ōṁ svargasōpānaśaraṇyai namaḥ |
| 70. | ōṁ sarvadēvasvarūpiṇyai namaḥ |
| 71. | ōṁ ambaḥpradāyai namaḥ |
| 72. | ōṁ duḥkhahantryai namaḥ |
| 73. | ōṁ śāntisantānakāriṇyai namaḥ |
| 74. | ōṁ dāridryahantryai namaḥ |
| 75. | ōṁ śivadāyai namaḥ |
| 76. | ōṁ saṁsāraviṣanāśinyai namaḥ |
| 77. | ōṁ prayāganilayāyai namaḥ |
| 78. | ōṁ śrīdāyai namaḥ |
| 79. | ōṁ tāpatrayavimōcinyai namaḥ |
| 80. | ōṁ śaraṇāgatadīnārtaparitrāṇāyai namaḥ |
| 81. | ōṁ sumuktidāyai namaḥ |
| 82. | ōṁ pāpahantryai namaḥ |
| 83. | ōṁ pāvanāṅgāyai namaḥ |
| 84. | ōṁ parabrahmasvarūpiṇyai namaḥ |
| 85. | ōṁ pūrṇāyai namaḥ |
| 86. | ōṁ purātanāyai namaḥ |
| 87. | ōṁ puṇyāyai namaḥ |
| 88. | ōṁ puṇyadāyai namaḥ |
| 89. | ōṁ puṇyavāhinyai namaḥ |
| 90. | ōṁ pulōmajārcitāyai namaḥ |
| 91. | ōṁ bhūdāyai namaḥ |
| 92. | ōṁ pūtatribhuvanāyai namaḥ |
| 93. | ōṁ jayāyai namaḥ |
| 94. | ōṁ jaṅgamāyai namaḥ |
| 95. | ōṁ jaṅgamādhārāyai namaḥ |
| 96. | ōṁ jalarūpāyai namaḥ |
| 97. | ōṁ jagaddhātryai namaḥ |
| 98. | ōṁ jagadbhūtāyai namaḥ |
| 99. | ōṁ janārcitāyai namaḥ |
| 100. | ōṁ jahnuputryai namaḥ |
| 101. | ōṁ jaganmātrē namaḥ |
| 102. | ōṁ jambūdvīpavihāriṇyai namaḥ |
| 103. | ōṁ bhavapatnyai namaḥ |
| 104. | ōṁ bhīṣmamātrē namaḥ |
| 105. | ōṁ siktāyai namaḥ |
| 106. | ōṁ ramyarūpadhr̥tē namaḥ |
| 107. | ōṁ umāsahōdaryai namaḥ |
| 108. | ōṁ ajñānatimirāpahr̥tē namaḥ |
iti śrī gaṅgāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ