Sri Ganga Ashtottara Shatanamavali English

1. ōṁ gaṅgāyai namaḥ
2. ōṁ viṣṇupādasambhūtāyai namaḥ
3. ōṁ haravallabhāyai namaḥ
4. ōṁ himācalēndratanayāyai namaḥ
5. ōṁ girimaṇḍalagāminyai namaḥ
6. ōṁ tārakārātijananyai namaḥ
7. ōṁ sagarātmajatārakāyai namaḥ
8. ōṁ sarasvatīsamāyuktāyai namaḥ
9. ōṁ sughōṣāyai namaḥ
10. ōṁ sindhugāminyai namaḥ
11. ōṁ bhāgīrathyai namaḥ
12. ōṁ bhāgyavatyai namaḥ
13. ōṁ bhagīratharathānugāyai namaḥ
14. ōṁ trivikramapadōdbhūtāyai namaḥ
15. ōṁ trilōkapathagāminyai namaḥ
16. ōṁ kṣīraśubhrāyai namaḥ
17. ōṁ bahukṣīrāyai namaḥ
18. ōṁ kṣīravr̥kṣasamākulāyai namaḥ
19. ōṁ trilōcanajaṭāvāsāyai namaḥ
20. ōṁ r̥ṇatrayavimōcinyai namaḥ
21. ōṁ tripurāriśiraścūḍāyai namaḥ
22. ōṁ jāhnavyai namaḥ
23. ōṁ narakabhītihr̥tē namaḥ
24. ōṁ avyayāyai namaḥ
25. ōṁ nayanānandadāyinyai namaḥ
26. ōṁ nagaputrikāyai namaḥ
27. ōṁ nirañjanāyai namaḥ
28. ōṁ nityaśuddhāyai namaḥ
29. ōṁ nīrajālipariṣkr̥tāyai namaḥ
30. ōṁ sāvitryai namaḥ
31. ōṁ salilāvāsāyai namaḥ
32. ōṁ sāgarāmbusamēdhinyai namaḥ
33. ōṁ ramyāyai namaḥ
34. ōṁ bindusarasē namaḥ
35. ōṁ avyaktāyai namaḥ
36. ōṁ avyaktarūpadhr̥tē namaḥ
37. ōṁ umāsapatnyai namaḥ
38. ōṁ śubhrāṅgāyai namaḥ
39. ōṁ śrīmatyai namaḥ
40. ōṁ dhavalāmbarāyai namaḥ
41. ōṁ ākhaṇḍalavanavāsāyai namaḥ
42. ōṁ kaṇṭhēndukr̥taśēkharāyai namaḥ
43. ōṁ amr̥tākārasalilāyai namaḥ
44. ōṁ līlāliṅgitaparvatāyai namaḥ
45. ōṁ viriñcikalaśāvāsāyai namaḥ
46. ōṁ trivēṇyai namaḥ
47. ōṁ triguṇātmakāyai namaḥ
48. ōṁ saṅgatāghaughaśamanyai namaḥ
49. ōṁ bhītihartrē namaḥ
50. ōṁ śaṅkhadundubhinisvanāyai namaḥ
51. ōṁ bhāgyadāyinyai namaḥ
52. ōṁ nandinyai namaḥ
53. ōṁ śīghragāyai namaḥ
54. ōṁ siddhāyai namaḥ
55. ōṁ śaraṇyai namaḥ
56. ōṁ śaśiśēkharāyai namaḥ
57. ōṁ śāṅkaryai namaḥ
58. ōṁ śapharīpūrṇāyai namaḥ
59. ōṁ bhargamūrdhakr̥tālayāyai namaḥ
60. ōṁ bhavapriyāyai namaḥ
61. ōṁ satyasandhapriyāyai namaḥ
62. ōṁ haṁsasvarūpiṇyai namaḥ
63. ōṁ bhagīrathabhr̥tāyai namaḥ
64. ōṁ anantāyai namaḥ
65. ōṁ śaraccandranibhānanāyai namaḥ
66. ōṁ ōṅkārarūpiṇyai namaḥ
67. ōṁ analāyai namaḥ
68. ōṁ krīḍākallōlakāriṇyai namaḥ
69. ōṁ svargasōpānaśaraṇyai namaḥ
70. ōṁ sarvadēvasvarūpiṇyai namaḥ
71. ōṁ ambaḥpradāyai namaḥ
72. ōṁ duḥkhahantryai namaḥ
73. ōṁ śāntisantānakāriṇyai namaḥ
74. ōṁ dāridryahantryai namaḥ
75. ōṁ śivadāyai namaḥ
76. ōṁ saṁsāraviṣanāśinyai namaḥ
77. ōṁ prayāganilayāyai namaḥ
78. ōṁ śrīdāyai namaḥ
79. ōṁ tāpatrayavimōcinyai namaḥ
80. ōṁ śaraṇāgatadīnārtaparitrāṇāyai namaḥ
81. ōṁ sumuktidāyai namaḥ
82. ōṁ pāpahantryai namaḥ
83. ōṁ pāvanāṅgāyai namaḥ
84. ōṁ parabrahmasvarūpiṇyai namaḥ
85. ōṁ pūrṇāyai namaḥ
86. ōṁ purātanāyai namaḥ
87. ōṁ puṇyāyai namaḥ
88. ōṁ puṇyadāyai namaḥ
89. ōṁ puṇyavāhinyai namaḥ
90. ōṁ pulōmajārcitāyai namaḥ
91. ōṁ bhūdāyai namaḥ
92. ōṁ pūtatribhuvanāyai namaḥ
93. ōṁ jayāyai namaḥ
94. ōṁ jaṅgamāyai namaḥ
95. ōṁ jaṅgamādhārāyai namaḥ
96. ōṁ jalarūpāyai namaḥ
97. ōṁ jagaddhātryai namaḥ
98. ōṁ jagadbhūtāyai namaḥ
99. ōṁ janārcitāyai namaḥ
100. ōṁ jahnuputryai namaḥ
101. ōṁ jaganmātrē namaḥ
102. ōṁ jambūdvīpavihāriṇyai namaḥ
103. ōṁ bhavapatnyai namaḥ
104. ōṁ bhīṣmamātrē namaḥ
105. ōṁ siktāyai namaḥ
106. ōṁ ramyarūpadhr̥tē namaḥ
107. ōṁ umāsahōdaryai namaḥ
108. ōṁ ajñānatimirāpahr̥tē namaḥ

iti śrī gaṅgāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ