Shukra Ashtottara Shatanamavali English
| 1. | ōṃ śukrāya namaḥ |
| 2. | ōṃ śuchayē namaḥ |
| 3. | ōṃ śubhaguṇāya namaḥ |
| 4. | ōṃ śubhadāya namaḥ |
| 5. | ōṃ śubhalakṣaṇāya namaḥ |
| 6. | ōṃ śōbhanākṣāya namaḥ |
| 7. | ōṃ śubhrarūpāya namaḥ |
| 8. | ōṃ śuddhasphaṭikabhāsvarāya namaḥ |
| 9. | ōṃ dīnārtiharakāya namaḥ |
| 10. | ōṃ daityaguravē namaḥ |
| 11. | ōṃ dēvābhivanditāya namaḥ |
| 12. | ōṃ kāvyāsaktāya namaḥ |
| 13. | ōṃ kāmapālāya namaḥ |
| 14. | ōṃ kavayē namaḥ |
| 15. | ōṃ kaḻyāṇadāyakāya namaḥ |
| 16. | ōṃ bhadramūrtayē namaḥ |
| 17. | ōṃ bhadraguṇāya namaḥ |
| 18. | ōṃ bhārgavāya namaḥ |
| 19. | ōṃ bhaktapālanāya namaḥ |
| 20. | ōṃ bhōgadāya namaḥ |
| 21. | ōṃ bhuvanādhyakṣāya namaḥ |
| 22. | ōṃ bhuktimuktiphalapradāya namaḥ |
| 23. | ōṃ chāruśīlāya namaḥ |
| 24. | ōṃ chārurūpāya namaḥ |
| 25. | ōṃ chāruchandranibhānanāya namaḥ |
| 26. | ōṃ nidhayē namaḥ |
| 27. | ōṃ nikhilaśāstrajñāya namaḥ |
| 28. | ōṃ nītividyādhurandharāya namaḥ |
| 29. | ōṃ sarvalakṣaṇasampannāya namaḥ |
| 30. | ōṃ sarvāvaguṇavarjitāya namaḥ |
| 31. | ōṃ samānādhikanirmuktāya namaḥ |
| 32. | ōṃ sakalāgamapāragāya namaḥ |
| 33. | ōṃ bhṛgavē namaḥ |
| 34. | ōṃ bhōgakarāya namaḥ |
| 35. | ōṃ bhūmisurapālanatatparāya namaḥ |
| 36. | ōṃ manasvinē namaḥ |
| 37. | ōṃ mānadāya namaḥ |
| 38. | ōṃ mānyāya namaḥ |
| 39. | ōṃ māyātītāya namaḥ |
| 40. | ōṃ mahāśayāya namaḥ |
| 41. | ōṃ baliprasannāya namaḥ |
| 42. | ōṃ abhayadāya namaḥ |
| 43. | ōṃ balinē namaḥ |
| 44. | ōṃ balaparākramāya namaḥ |
| 45. | ōṃ bhavapāśaparityāgāya namaḥ |
| 46. | ōṃ balibandhavimōchakāya namaḥ |
| 47. | ōṃ ghanāśayāya namaḥ |
| 48. | ōṃ ghanādhyakṣāya namaḥ |
| 49. | ōṃ kambugrīvāya namaḥ |
| 50. | ōṃ kaḻādharāya namaḥ |
| 51. | ōṃ kāruṇyarasasampūrṇāya namaḥ |
| 52. | ōṃ kaḻyāṇaguṇavardhanāya namaḥ |
| 53. | ōṃ śvētāmbarāya namaḥ |
| 54. | ōṃ śvētavapuṣē namaḥ |
| 55. | ōṃ chaturbhujasamanvitāya namaḥ |
| 56. | ōṃ akṣamālādharāya namaḥ |
| 57. | ōṃ achintyāya namaḥ |
| 58. | ōṃ akṣīṇaguṇabhāsurāya namaḥ |
| 59. | ōṃ nakṣatragaṇasañchārāya namaḥ |
| 60. | ōṃ nayadāya namaḥ |
| 61. | ōṃ nītimārgadāya namaḥ |
| 62. | ōṃ varṣapradāya namaḥ |
| 63. | ōṃ hṛṣīkēśāya namaḥ |
| 64. | ōṃ klēśanāśakarāya namaḥ |
| 65. | ōṃ kavayē namaḥ |
| 66. | ōṃ chintitārthapradāya namaḥ |
| 67. | ōṃ śāntamatayē namaḥ |
| 68. | ōṃ chittasamādhikṛtē namaḥ |
| 69. | ōṃ ādhivyādhiharāya namaḥ |
| 70. | ōṃ bhūrivikramāya namaḥ |
| 71. | ōṃ puṇyadāyakāya namaḥ |
| 72. | ōṃ purāṇapuruṣāya namaḥ |
| 73. | ōṃ pūjyāya namaḥ |
| 74. | ōṃ puruhūtādisannutāya namaḥ |
| 75. | ōṃ ajēyāya namaḥ |
| 76. | ōṃ vijitārātayē namaḥ |
| 77. | ōṃ vividhābharaṇōjjvalāya namaḥ |
| 78. | ōṃ kundapuṣpapratīkāśāya namaḥ |
| 79. | ōṃ mandahāsāya namaḥ |
| 80. | ōṃ mahāmatayē namaḥ |
| 81. | ōṃ muktāphalasamānābhāya namaḥ |
| 82. | ōṃ muktidāya namaḥ |
| 83. | ōṃ munisannutāya namaḥ |
| 84. | ōṃ ratnasiṃhāsanārūḍhāya namaḥ |
| 85. | ōṃ rathasthāya namaḥ |
| 86. | ōṃ rajataprabhāya namaḥ |
| 87. | ōṃ sūryaprāgdēśasañchārāya namaḥ |
| 88. | ōṃ suraśatrusuhṛdē namaḥ |
| 89. | ōṃ kavayē namaḥ |
| 90. | ōṃ tulāvṛṣabharāśīśāya namaḥ |
| 91. | ōṃ durdharāya namaḥ |
| 92. | ōṃ dharmapālakāya namaḥ |
| 93. | ōṃ bhāgyadāya namaḥ |
| 94. | ōṃ bhavyachāritrāya namaḥ |
| 95. | ōṃ bhavapāśavimōchakāya namaḥ |
| 96. | ōṃ gauḍadēśēśvarāya namaḥ |
| 97. | ōṃ gōptrē namaḥ |
| 98. | ōṃ guṇinē namaḥ |
| 99. | ōṃ guṇavibhūṣaṇāya namaḥ |
| 100. | ōṃ jyēṣṭhānakṣatrasambhūtāya namaḥ |
| 101. | ōṃ jyēṣṭhāya namaḥ |
| 102. | ōṃ śrēṣṭhāya namaḥ |
| 103. | ōṃ śuchismitāya namaḥ |
| 104. | ōṃ apavargapradāya namaḥ |
| 105. | ōṃ anantāya namaḥ |
| 106. | ōṃ santānaphaladāyakāya namaḥ |
| 107. | ōṃ sarvaiśvaryapradāya namaḥ |
| 108. | ōṃ sarvagīrvāṇagaṇasannutāya namaḥ |
iti śukrāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ