Shani Ashtottara Shatanamavali English
| 1. | ōṃ śanaiścharāya namaḥ |
| 2. | ōṃ śāntāya namaḥ |
| 3. | ōṃ sarvābhīṣṭapradāyinē namaḥ |
| 4. | ōṃ śaraṇyāya namaḥ |
| 5. | ōṃ varēṇyāya namaḥ |
| 6. | ōṃ sarvēśāya namaḥ |
| 7. | ōṃ saumyāya namaḥ |
| 8. | ōṃ suravandyāya namaḥ |
| 9. | ōṃ suralōkavihāriṇē namaḥ |
| 10. | ōṃ sukhāsanōpaviṣṭāya namaḥ |
| 11. | ōṃ sundarāya namaḥ |
| 12. | ōṃ ghanāya namaḥ |
| 13. | ōṃ ghanarūpāya namaḥ |
| 14. | ōṃ ghanābharaṇadhāriṇē namaḥ |
| 15. | ōṃ ghanasāravilēpāya namaḥ |
| 16. | ōṃ khadyōtāya namaḥ |
| 17. | ōṃ mandāya namaḥ |
| 18. | ōṃ mandachēṣṭāya namaḥ |
| 19. | ōṃ mahanīyaguṇātmanē namaḥ |
| 20. | ōṃ martyapāvanapadāya namaḥ |
| 21. | ōṃ mahēśāya namaḥ |
| 22. | ōṃ Chāyāputrāya namaḥ |
| 23. | ōṃ śarvāya namaḥ |
| 24. | ōṃ śaratūṇīradhāriṇē namaḥ |
| 25. | ōṃ charasthirasvabhāvāya namaḥ |
| 26. | ōṃ chañchalāya namaḥ |
| 27. | ōṃ nīlavarṇāya namaḥ |
| 28. | ōṃ nityāya namaḥ |
| 29. | ōṃ nīlāñjananibhāya namaḥ |
| 30. | ōṃ nīlāmbaravibhūṣāya namaḥ |
| 31. | ōṃ niśchalāya namaḥ |
| 32. | ōṃ vēdyāya namaḥ |
| 33. | ōṃ vidhirūpāya namaḥ |
| 34. | ōṃ virōdhādhārabhūmayē namaḥ |
| 35. | ōṃ bhēdāspadasvabhāvāya namaḥ |
| 36. | ōṃ vajradēhāya namaḥ |
| 37. | ōṃ vairāgyadāya namaḥ |
| 38. | ōṃ vīrāya namaḥ |
| 39. | ōṃ vītarōgabhayāya namaḥ |
| 40. | ōṃ vipatparamparēśāya namaḥ |
| 41. | ōṃ viśvavandyāya namaḥ |
| 42. | ōṃ gṛdhnavāhāya namaḥ |
| 43. | ōṃ gūḍhāya namaḥ |
| 44. | ōṃ kūrmāṅgāya namaḥ |
| 45. | ōṃ kurūpiṇē namaḥ |
| 46. | ōṃ kutsitāya namaḥ |
| 47. | ōṃ guṇāḍhyāya namaḥ |
| 48. | ōṃ gōcharāya namaḥ |
| 49. | ōṃ avidyāmūlanāśāya namaḥ |
| 50. | ōṃ vidyā'vidyāsvarūpiṇē namaḥ |
| 51. | ōṃ āyuṣyakāraṇāya namaḥ |
| 52. | ōṃ āpaduddhartrē namaḥ |
| 53. | ōṃ viṣṇubhaktāya namaḥ |
| 54. | ōṃ vaśinē namaḥ |
| 55. | ōṃ vividhāgamavēdinē namaḥ |
| 56. | ōṃ vidhistutyāya namaḥ |
| 57. | ōṃ vandyāya namaḥ |
| 58. | ōṃ virūpākṣāya namaḥ |
| 59. | ōṃ variṣṭhāya namaḥ |
| 60. | ōṃ gariṣṭhāya namaḥ |
| 61. | ōṃ vajrāṅkuśadharāya namaḥ |
| 62. | ōṃ varadābhayahastāya namaḥ |
| 63. | ōṃ vāmanāya namaḥ |
| 64. | ōṃ jyēṣṭhāpatnīsamētāya namaḥ |
| 65. | ōṃ śrēṣṭhāya namaḥ |
| 66. | ōṃ mitabhāṣiṇē namaḥ |
| 67. | ōṃ kaṣṭaughanāśakāya namaḥ |
| 68. | ōṃ puṣṭidāya namaḥ |
| 69. | ōṃ stutyāya namaḥ |
| 70. | ōṃ stōtragamyāya namaḥ |
| 71. | ōṃ bhaktivaśyāya namaḥ |
| 72. | ōṃ bhānavē namaḥ |
| 73. | ōṃ bhānuputrāya namaḥ |
| 74. | ōṃ bhavyāya namaḥ |
| 75. | ōṃ pāvanāya namaḥ |
| 76. | ōṃ dhanurmaṇḍalasaṃsthāya namaḥ |
| 77. | ōṃ dhanadāya namaḥ |
| 78. | ōṃ dhanuṣmatē namaḥ |
| 79. | ōṃ tanuprakāśadēhāya namaḥ |
| 80. | ōṃ tāmasāya namaḥ |
| 81. | ōṃ aśēṣajanavandyāya namaḥ |
| 82. | ōṃ viśēṣaphaladāyinē namaḥ |
| 83. | ōṃ vaśīkṛtajanēśāya namaḥ |
| 84. | ōṃ paśūnāṃ patayē namaḥ |
| 85. | ōṃ khēcharāya namaḥ |
| 86. | ōṃ khagēśāya namaḥ |
| 87. | ōṃ ghananīlāmbarāya namaḥ |
| 88. | ōṃ kāṭhinyamānasāya namaḥ |
| 89. | ōṃ āryagaṇastutyāya namaḥ |
| 90. | ōṃ nīlachChatrāya namaḥ |
| 91. | ōṃ nityāya namaḥ |
| 92. | ōṃ nirguṇāya namaḥ |
| 93. | ōṃ guṇātmanē namaḥ |
| 94. | ōṃ nirāmayāya namaḥ |
| 95. | ōṃ nindyāya namaḥ |
| 96. | ōṃ vandanīyāya namaḥ |
| 97. | ōṃ dhīrāya namaḥ |
| 98. | ōṃ divyadēhāya namaḥ |
| 99. | ōṃ dīnārtiharaṇāya namaḥ |
| 100. | ōṃ dainyanāśakarāya namaḥ |
| 101. | ōṃ āryajanagaṇyāya namaḥ |
| 102. | ōṃ krūrāya namaḥ |
| 103. | ōṃ krūrachēṣṭāya namaḥ |
| 104. | ōṃ kāmakrōdhakarāya namaḥ |
| 105. | ōṃ kaḻatraputraśatrutvakāraṇāya namaḥ |
| 106. | ōṃ paripōṣitabhaktāya namaḥ |
| 107. | ōṃ parabhītiharāya namaḥ |
| 108. | ōṃ bhaktasaṅghamanō'bhīṣṭaphaladāya namaḥ |
iti śani aṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ