Gayatri Ashtottara Shatanamavali (Type 2) English
| 1. | ōṁ taruṇādityasaṅkāśāyai namaḥ |
| 2. | ōṁ sahasranayanōjjvalāyai namaḥ |
| 3. | ōṁ syandanōparisaṁsthānāyai namaḥ |
| 4. | ōṁ dhīrāyai namaḥ |
| 5. | ōṁ jīmūtanissvanāyai namaḥ |
| 6. | ōṁ mattamātaṅgagamanāyai namaḥ |
| 7. | ōṁ hiraṇyakamalāsanāyai namaḥ |
| 8. | ōṁ dhījanōddhāraniratāyai namaḥ |
| 9. | ōṁ yōginyai namaḥ |
| 10. | ōṁ yōgadhāriṇyai namaḥ |
| 11. | ōṁ naṭanāṭyaikaniratāyai namaḥ |
| 12. | ōṁ praṇavādyakṣarātmikāyai namaḥ |
| 13. | ōṁ ghōrācārakriyāsaktāyai namaḥ |
| 14. | ōṁ dāridryacchēdakāriṇyai namaḥ |
| 15. | ōṁ yādavēndrakulōdbhūtāyai namaḥ |
| 16. | ōṁ turīyapadagāminyai namaḥ |
| 17. | ōṁ gāyatryai namaḥ |
| 18. | ōṁ gōmatyai namaḥ |
| 19. | ōṁ gaṅgāyai namaḥ |
| 20. | ōṁ gautamyai namaḥ |
| 21. | ōṁ garuḍāsanāyai namaḥ |
| 22. | ōṁ gēyāyai namaḥ |
| 23. | ōṁ gānapriyāyai namaḥ |
| 24. | ōṁ gauryai namaḥ |
| 25. | ōṁ gōvindaparipūjitāyai namaḥ |
| 26. | ōṁ gandharvanagarākārāyai namaḥ |
| 27. | ōṁ gauravarṇāyai namaḥ |
| 28. | ōṁ gaṇēśvaryai namaḥ |
| 29. | ōṁ guṇāśrayāyai namaḥ |
| 30. | ōṁ guṇavatyai namaḥ |
| 31. | ōṁ guhyakāyai namaḥ |
| 32. | ōṁ gaṇapūjitāyai namaḥ |
| 33. | ōṁ guṇatrayasamāyuktāyai namaḥ |
| 34. | ōṁ guṇatrayavivarjitāyai namaḥ |
| 35. | ōṁ guhāvāsāyai namaḥ |
| 36. | ōṁ guhācārāyai namaḥ |
| 37. | ōṁ guhyāyai namaḥ |
| 38. | ōṁ gandharvarūpiṇyai namaḥ |
| 39. | ōṁ gārgyapriyāyai namaḥ |
| 40. | ōṁ gurupathāyai namaḥ |
| 41. | ōṁ guhyaliṅgāṅkadhāriṇyai namaḥ |
| 42. | ōṁ sāvitryai namaḥ |
| 43. | ōṁ sūryatanayāyai namaḥ |
| 44. | ōṁ suṣumṇānāḍibhēdinyai namaḥ |
| 45. | ōṁ suprakāśāyai namaḥ |
| 46. | ōṁ sukhāsīnāyai namaḥ |
| 47. | ōṁ suvratāyai namaḥ |
| 48. | ōṁ surapūjitāyai namaḥ |
| 49. | ōṁ suṣuptyavasthāyai namaḥ |
| 50. | ōṁ sudatyai namaḥ |
| 51. | ōṁ sundaryai namaḥ |
| 52. | ōṁ sāgarāmbarāyai namaḥ |
| 53. | ōṁ sudhāṁśubimbavadanāyai namaḥ |
| 54. | ōṁ sustanyai namaḥ |
| 55. | ōṁ suvilōcanāyai namaḥ |
| 56. | ōṁ śubhrāṁśunāsāyai namaḥ |
| 57. | ōṁ suśrōṇyai namaḥ |
| 58. | ōṁ saṁsārārṇavatāriṇyai namaḥ |
| 59. | ōṁ sāmagānapriyāyai namaḥ |
| 60. | ōṁ sādhvyai namaḥ |
| 61. | ōṁ sarvābharaṇabhūṣitāyai namaḥ |
| 62. | ōṁ sītāyai namaḥ |
| 63. | ōṁ sarvāśrayāyai namaḥ |
| 64. | ōṁ sandhyāyai namaḥ |
| 65. | ōṁ saphalāyai namaḥ |
| 66. | ōṁ sukhadāyinyai namaḥ |
| 67. | ōṁ vaiṣṇavyai namaḥ |
| 68. | ōṁ vimalākārāyai namaḥ |
| 69. | ōṁ māhēndryai namaḥ |
| 70. | ōṁ mātr̥rūpiṇyai namaḥ |
| 71. | ōṁ mahālakṣmyai namaḥ |
| 72. | ōṁ mahāsiddhyai namaḥ |
| 73. | ōṁ mahāmāyāyai namaḥ |
| 74. | ōṁ mahēśvaryai namaḥ |
| 75. | ōṁ mōhinyai namaḥ |
| 76. | ōṁ madanākārāyai namaḥ |
| 77. | ōṁ madhusūdanasōdaryai namaḥ |
| 78. | ōṁ mīnākṣyai namaḥ |
| 79. | ōṁ kṣēmasamyuktāyai namaḥ |
| 80. | ōṁ nagēndratanayāyai namaḥ |
| 81. | ōṁ ramāyai namaḥ |
| 82. | ōṁ trivikramapadākrāntāyai namaḥ |
| 83. | ōṁ trisarvāyai namaḥ |
| 84. | ōṁ trivilōcanāyai namaḥ |
| 85. | ōṁ sūryamaṇḍalamadhyasthāyai namaḥ |
| 86. | ōṁ candramaṇḍalasaṁsthitāyai namaḥ |
| 87. | ōṁ vahnimaṇḍalamadhyasthāyai namaḥ |
| 88. | ōṁ vāyumaṇḍalasaṁsthitāyai namaḥ |
| 89. | ōṁ vyōmamaṇḍalamadhyasthāyai namaḥ |
| 90. | ōṁ cakrasthāyai namaḥ |
| 91. | ōṁ cakrarūpiṇyai namaḥ |
| 92. | ōṁ kālacakravidhānajñāyai namaḥ |
| 93. | ōṁ candramaṇḍaladarpaṇāyai namaḥ |
| 94. | ōṁ jyōtsnātapēnaliptāṅgyai namaḥ |
| 95. | ōṁ mahāmārutavījitāyai namaḥ |
| 96. | ōṁ sarvamantrāśritāyai namaḥ |
| 97. | ōṁ dhēnavē namaḥ |
| 98. | ōṁ pāpaghnyai namaḥ |
| 99. | ōṁ paramēśvaryai namaḥ |
| 100. | ōṁ caturviṁśativarṇāḍhyāyai namaḥ |
| 101. | ōṁ caturvargaphalapradāyai namaḥ |
| 102. | ōṁ mandēharākṣasaghnyai namaḥ |
| 103. | ōṁ ṣaṭkukṣyai namaḥ |
| 104. | ōṁ tripadāyai namaḥ |
| 105. | ōṁ śivāyai namaḥ |
| 106. | ōṁ japapārāyaṇaprītāyai namaḥ |
| 107. | ōṁ brāhmaṇyaphaladāyinyai namaḥ |
| 108. | ōṁ mahālakṣmyai namaḥ |
iti śrī gāyatryaṣṭōttara śatanāmāvalī saṃpūrṇaṃ