Ganesha Ashtottara Shatanamavali English
| 1. | ōṃ gajānanāya namaḥ |
| 2. | ōṃ gaṇādhyakṣāya namaḥ |
| 3. | ōṃ vighnārājāya namaḥ |
| 4. | ōṃ vināyakāya namaḥ |
| 5. | ōṃ dvemāturāya namaḥ |
| 6. | ōṃ dvimukhāya namaḥ |
| 7. | ōṃ pramukhāya namaḥ |
| 8. | ōṃ sumukhāya namaḥ |
| 9. | ōṃ kṛtinē namaḥ |
| 10. | ōṃ supradīpāya namaḥ |
| 11. | ōṃ sukhanidhayē namaḥ |
| 12. | ōṃ surādhyakṣāya namaḥ |
| 13. | ōṃ surārighnāya namaḥ |
| 14. | ōṃ mahāgaṇapatayē namaḥ |
| 15. | ōṃ mānyāya namaḥ |
| 16. | ōṃ mahākālāya namaḥ |
| 17. | ōṃ mahābalāya namaḥ |
| 18. | ōṃ hērambāya namaḥ |
| 19. | ōṃ lambajaṭharāya namaḥ |
| 20. | ōṃ hrasvagrīvāya namaḥ |
| 21. | ōṃ mahōdarāya namaḥ |
| 22. | ōṃ madōtkaṭāya namaḥ |
| 23. | ōṃ mahāvīrāya namaḥ |
| 24. | ōṃ mantriṇē namaḥ |
| 25. | ōṃ maṅgaḻa svarāya namaḥ |
| 26. | ōṃ pramadhāya namaḥ |
| 27. | ōṃ prathamāya namaḥ |
| 28. | ōṃ prājñāya namaḥ |
| 29. | ōṃ vighnakartrē namaḥ |
| 30. | ōṃ vighnahantrē namaḥ |
| 31. | ōṃ viśvanētrē namaḥ |
| 32. | ōṃ virāṭpatayē namaḥ |
| 33. | ōṃ śrīpatayē namaḥ |
| 34. | ōṃ vākpatayē namaḥ |
| 35. | ōṃ śṛṅgāriṇē namaḥ |
| 36. | ōṃ āśrita vatsalāya namaḥ |
| 37. | ōṃ śivapriyāya namaḥ |
| 38. | ōṃ śīghrakāriṇē namaḥ |
| 39. | ōṃ śāśvatāya namaḥ |
| 40. | ōṃ balāya namaḥ |
| 41. | ōṃ balōtthitāya namaḥ |
| 42. | ōṃ bhavātmajāya namaḥ |
| 43. | ōṃ purāṇa puruṣāya namaḥ |
| 44. | ōṃ pūṣṇē namaḥ |
| 45. | ōṃ puṣkarōtṣipta vāriṇē namaḥ |
| 46. | ōṃ agragaṇyāya namaḥ |
| 47. | ōṃ agrapūjyāya namaḥ |
| 48. | ōṃ agragāminē namaḥ |
| 49. | ōṃ mantrakṛtē namaḥ |
| 50. | ōṃ chāmīkara prabhāya namaḥ |
| 51. | ōṃ sarvāya namaḥ |
| 52. | ōṃ sarvōpāsyāya namaḥ |
| 53. | ōṃ sarva kartrē namaḥ |
| 54. | ōṃ sarvanētrē namaḥ |
| 55. | ōṃ sarvasidhdhi pradāya namaḥ |
| 56. | ōṃ sarva siddhayē namaḥ |
| 57. | ōṃ pañchahastāya namaḥ |
| 58. | ōṃ pārvatīnandanāya namaḥ |
| 59. | ōṃ prabhavē namaḥ |
| 60. | ōṃ kumāra guravē namaḥ |
| 61. | ōṃ akṣōbhyāya namaḥ |
| 62. | ōṃ kuñjarāsura bhañjanāya namaḥ |
| 63. | ōṃ pramōdāya namaḥ |
| 64. | ōṃ mōdakapriyāya namaḥ |
| 65. | ōṃ kāntimatē namaḥ |
| 66. | ōṃ dhṛtimatē namaḥ |
| 67. | ōṃ kāminē namaḥ |
| 68. | ōṃ kapitthavanapriyāya namaḥ |
| 69. | ōṃ brahmachāriṇē namaḥ |
| 70. | ōṃ brahmarūpiṇē namaḥ |
| 71. | ōṃ brahmavidyādi dānabhuvē namaḥ |
| 72. | ōṃ jiṣṇavē namaḥ |
| 73. | ōṃ viṣṇupriyāya namaḥ |
| 74. | ōṃ bhakta jīvitāya namaḥ |
| 75. | ōṃ jita manmathāya namaḥ |
| 76. | ōṃ aiśvarya kāraṇāya namaḥ |
| 77. | ōṃ jyāyasē namaḥ |
| 78. | ōṃ yakṣakinnera sēvitāya namaḥ |
| 79. | ōṃ gaṅgā sutāya namaḥ |
| 80. | ōṃ gaṇādhīśāya namaḥ |
| 81. | ōṃ gambhīra ninadāya namaḥ |
| 82. | ōṃ vaṭavē namaḥ |
| 83. | ōṃ abhīṣṭa varadāyinē namaḥ |
| 84. | ōṃ jyōtiṣē namaḥ |
| 85. | ōṃ bhakta nidhayē namaḥ |
| 86. | ōṃ bhāvagamyāya namaḥ |
| 87. | ōṃ maṅgaḻa pradāya namaḥ |
| 88. | ōṃ avvaktāya namaḥ |
| 89. | ōṃ aprākṛta parākramāya namaḥ |
| 90. | ōṃ satyadharmiṇē namaḥ |
| 91. | ōṃ sakhayē namaḥ |
| 92. | ōṃ sarasāmbu nidhayē namaḥ |
| 93. | ōṃ mahēśāya namaḥ |
| 94. | ōṃ divyāṅgāya namaḥ |
| 95. | ōṃ maṇikiṅkiṇī mēkhālāya namaḥ |
| 96. | ōṃ samastadēvatā mūrtayē namaḥ |
| 97. | ōṃ sahiṣṇavē namaḥ |
| 98. | ōṃ satatōtthitāya namaḥ |
| 99. | ōṃ vighāta kāriṇē namaḥ |
| 100. | ōṃ viśvagdṛśē namaḥ |
| 101. | ōṃ viśvarakṣākṛtē namaḥ |
| 102. | ōṃ kaḻyāṇa guravē namaḥ |
| 103. | ōṃ unmatta vēṣāya namaḥ |
| 104. | ōṃ aparājitē namaḥ |
| 105. | ōṃ samasta jagadādhārāya namaḥ |
| 106. | ōṃ sartveśvaryapradāya namaḥ |
| 107. | ōṃ ākrānta chidachitprabhavē namaḥ |
| 108. | ōṃ śrī vighnēśvarāya namaḥ |
iti śrī gaṇēśa āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ