Ananta Padmanabha Ashtottara Shatanamavali Sanskrit

१. ॐ अनन्ताय नमः
२. ॐ पद्मनाभाय नमः
३. ॐ शेषाय नमः
४. ॐ सप्तफणान्विताय नमः
५. ॐ तल्पात्मकाय नमः
६. ॐ पद्मकराय नमः
७. ॐ पिङ्गप्रसन्नलोचनाय नमः
८. ॐ गदाधराय नमः
९. ॐ चतुर्बाहवे नमः
१०. ॐ शङ्खचक्रधराय नमः
११. ॐ अव्ययाय नमः
१२. ॐ नवाम्रपल्लवाभासाय नमः
१३. ॐ ब्रह्मसूत्रविराजिताय नमः
१४. ॐ शिलासुपूजिताय नमः
१५. ॐ देवाय नमः
१६. ॐ कौण्डिन्यव्रततोषिताय नमः
१७. ॐ नभस्यशुक्लस्तचतुर्दशीपूज्याय नमः
१८. ॐ फणेश्वराय नमः
१९. ॐ सङ्कर्षणाय नमः
२०. ॐ चित्स्वरूपाय नमः
२१. ॐ सूत्रग्रन्धिसुसंस्थिताय नमः
२२. ॐ कौण्डिन्यवरदाय नमः
२३. ॐ पृथ्वीधारिणे नमः
२४. ॐ पातालनायकाय नमः
२५. ॐ सहस्राक्षाय नमः
२६. ॐ अखिलाधाराय नमः
२७. ॐ सर्वयोगिकृपाकराय नमः
२८. ॐ सहस्रपद्मसम्पूज्याय नमः
२९. ॐ केतकीकुसुमप्रियाय नमः
३०. ॐ सहस्रबाहवे नमः
३१. ॐ सहस्रशिरसे नमः
३२. ॐ श्रितजनप्रियाय नमः
३३. ॐ भक्तदुःखहराय नमः
३४. ॐ श्रीमते नमः
३५. ॐ भवसागरतारकाय नमः
३६. ॐ यमुनातीरसदृष्टाय नमः
३७. ॐ सर्वनागेन्द्रवन्दिताय नमः
३८. ॐ यमुनाराध्यपादाब्जाय नमः
३९. ॐ युधिष्ठिरसुपूजिताय नमः
४०. ॐ ध्येयाय नमः
४१. ॐ विष्णुपर्यङ्काय नमः
४२. ॐ चक्षुश्रवणवल्लभाय नमः
४३. ॐ सर्वकामप्रदाय नमः
४४. ॐ सेव्याय नमः
४५. ॐ भीमसेनामृतप्रदाय नमः
४६. ॐ सुरासुरेन्द्रसम्पूज्याय नमः
४७. ॐ फणामणिविभूषिताय नमः
४८. ॐ सत्यमूर्तये नमः
४९. ॐ शुक्लतनवे नमः
५०. ॐ नीलवाससे नमः
५१. ॐ जगद्गुरवे नमः
५२. ॐ अव्यक्तपादाय नमः
५३. ॐ ब्रह्मण्याय नमः
५४. ॐ सुब्रह्मण्यनिवासभुवे नमः
५५. ॐ अनन्तभोगशयनाय नमः
५६. ॐ दिवाकरमुनीडिताय नमः
५७. ॐ मधुकवृक्षसंस्थानाय नमः
५८. ॐ दिवाकरवरप्रदाय नमः
५९. ॐ दक्षहस्तसदापूज्याय नमः
६०. ॐ शिवलिङ्गनिवष्टधिये नमः
६१. ॐ त्रिप्रतीहारसन्दृश्याय नमः
६२. ॐ मुखदापिपदाम्बुजाय नमः
६३. ॐ नृसिंहक्षेत्रनिलयाय नमः
६४. ॐ दुर्गासमन्विताय नमः
६५. ॐ मत्स्यतीर्थविहारिणे नमः
६६. ॐ धर्माधर्मादिरूपवते नमः
६७. ॐ महारोगायुधाय नमः
६८. ॐ वार्थितीरस्थाय नमः
६९. ॐ करुणानिधये नमः
७०. ॐ ताम्रपर्णीपार्श्ववर्तिने नमः
७१. ॐ धर्मपरायणाय नमः
७२. ॐ महाकाव्यप्रणेत्रे नमः
७३. ॐ नागलोकेश्वराय नमः
७४. ॐ स्वभुवे नमः
७५. ॐ रत्नसिंहासनासीनाय नमः
७६. ॐ स्फुरन्मकरकुण्डलाय नमः
७७. ॐ सहस्रादित्यसङ्काशाय नमः
७८. ॐ पुराणपुरुषाय नमः
७९. ॐ ज्वलत्रत्नकिरीटाढ्याय नमः
८०. ॐ सर्वाभरणभूषिताय नमः
८१. ॐ नागकन्याष्टतप्रान्ताय नमः
८२. ॐ दिक्पालकपरिपूजिताय नमः
८३. ॐ गन्धर्वगानसन्तुष्टाय नमः
८४. ॐ योगशास्त्रप्रवर्तकाय नमः
८५. ॐ देववैणिकसम्पूज्याय नमः
८६. ॐ वैकुण्ठाय नमः
८७. ॐ सर्वतोमुखाय नमः
८८. ॐ रत्नाङ्गदलसद्बाहवे नमः
८९. ॐ बलभद्राय नमः
९०. ॐ प्रलम्बघ्ने नमः
९१. ॐ कान्तीकर्षणाय नमः
९२. ॐ भक्तवत्सलाय नमः
९३. ॐ रेवतीप्रियाय नमः
९४. ॐ निराधाराय नमः
९५. ॐ कपिलाय नमः
९६. ॐ कामपालाय नमः
९७. ॐ अच्युताग्रजाय नमः
९८. ॐ अव्यग्राय नमः
९९. ॐ बलदेवाय नमः
१००. ॐ महाबलाय नमः
१०१. ॐ अजाय नमः
१०२. ॐ वाताशनाधीशाय नमः
१०३. ॐ महातेजसे नमः
१०४. ॐ निरञ्जनाय नमः
१०५. ॐ सर्वलोकप्रतापनाय नमः
१०६. ॐ सज्वालप्रलयाग्निमुखे नमः
१०७. ॐ सर्वलोकैकसंहर्त्रे नमः
१०८. ॐ सर्वेष्टार्थप्रदायकाय नमः

इति श्री अनन्त पद्मनाभ अष्टोत्तर शतनामावलि सम्पूर्णा