Sri Naga Devata Ashtottara Shatanamavali English

1. ōṁ anantāya namaḥ
2. ōṁ ādiśēṣāya namaḥ
3. ōṁ agadāya namaḥ
4. ōṁ akhilōrvēcarāya namaḥ
5. ōṁ amitavikramāya namaḥ
6. ōṁ animiṣārcitāya namaḥ
7. ōṁ ādivandyānivr̥ttayē namaḥ
8. ōṁ vināyakōdarabaddhāya namaḥ
9. ōṁ viṣṇupriyāya namaḥ
10. ōṁ vēdastutyāya namaḥ
11. ōṁ vihitadharmāya namaḥ
12. ōṁ viṣadharāya namaḥ
13. ōṁ śēṣāya namaḥ
14. ōṁ śatrusūdanāya namaḥ
15. ōṁ aśēṣaphaṇāmaṇḍalamaṇḍitāya namaḥ
16. ōṁ apratihatānugrahadāyinē namaḥ
17. ōṁ amitācārāya namaḥ
18. ōṁ akhaṇḍaiśvaryasampannāya namaḥ
19. ōṁ amarāhipastutyāya namaḥ
20. ōṁ aghōrarūpāya namaḥ
21. ōṁ vyālavyāya namaḥ
22. ōṁ vāsukayē namaḥ
23. ōṁ varapradāyakāya namaḥ
24. ōṁ vanacarāya namaḥ
25. ōṁ vaṁśavardhanāya namaḥ
26. ōṁ vāsudēvaśayanāya namaḥ
27. ōṁ vaṭavr̥kṣārcitāya namaḥ
28. ōṁ vipravēṣadhāriṇē namaḥ
29. ōṁ tvaritāgamanāya namaḥ
30. ōṁ tamōrūpāya namaḥ
31. ōṁ darpīkarāya namaḥ
32. ōṁ dharaṇīdharāya namaḥ
33. ōṁ kaśyapātmajāya namaḥ
34. ōṁ kālarūpāya namaḥ
35. ōṁ yugādhipāya namaḥ
36. ōṁ yugandharāya namaḥ
37. ōṁ raśmivantāya namaḥ
38. ōṁ ramyagātrāya namaḥ
39. ōṁ kēśavapriyāya namaḥ
40. ōṁ viśvambharāya namaḥ
41. ōṁ śaṅkarābharaṇāya namaḥ
42. ōṁ śaṅkhapālāya namaḥ
43. ōṁ śambhupriyāya namaḥ
44. ōṁ ṣaḍānanāya namaḥ
45. ōṁ pañcaśirasē namaḥ
46. ōṁ pāpanāśāya namaḥ
47. ōṁ pramadāya namaḥ
48. ōṁ pracaṇḍāya namaḥ
49. ōṁ bhaktivaśyāya namaḥ
50. ōṁ bhaktarakṣakāya namaḥ
51. ōṁ bahuśirasē namaḥ
52. ōṁ bhāgyavardhanāya namaḥ
53. ōṁ bhavabhītiharāya namaḥ
54. ōṁ takṣakāya namaḥ
55. ōṁ lōkatrayādhīśāya namaḥ
56. ōṁ śivāya namaḥ
57. ōṁ vēdavēdyāya namaḥ
58. ōṁ pūrṇāya namaḥ
59. ōṁ puṇyāya namaḥ
60. ōṁ puṇyakīrtayē namaḥ
61. ōṁ paṭēśāya namaḥ
62. ōṁ pāragāya namaḥ
63. ōṁ niṣkalāya namaḥ
64. ōṁ varapradāya namaḥ
65. ōṁ karkōṭakāya namaḥ
66. ōṁ śrēṣṭhāya namaḥ
67. ōṁ śāntāya namaḥ
68. ōṁ dāntāya namaḥ
69. ōṁ ādityamardanāya namaḥ
70. ōṁ sarvapūjyāya namaḥ
71. ōṁ sarvākārāya namaḥ
72. ōṁ nirāśayāya namaḥ
73. ōṁ nirañjanāya namaḥ
74. ōṁ airāvatāya namaḥ
75. ōṁ śaraṇyāya namaḥ
76. ōṁ sarvadāyakāya namaḥ
77. ōṁ dhanañjayāya namaḥ
78. ōṁ avyaktāya namaḥ
79. ōṁ vyaktarūpāya namaḥ
80. ōṁ tamōharāya namaḥ
81. ōṁ yōgīśvarāya namaḥ
82. ōṁ kalyāṇāya namaḥ
83. ōṁ vālāya namaḥ
84. ōṁ brahmacāriṇē namaḥ
85. ōṁ śaṅkarānandakarāya namaḥ
86. ōṁ jitakrōdhāya namaḥ
87. ōṁ jīvāya namaḥ
88. ōṁ jayadāya namaḥ
89. ōṁ japapriyāya namaḥ
90. ōṁ viśvarūpāya namaḥ
91. ōṁ vidhistutāya namaḥ
92. ōṁ vidhīndraśivasaṁstutyāya namaḥ
93. ōṁ śrēyapradāya namaḥ
94. ōṁ prāṇadāya namaḥ
95. ōṁ viṣṇutalpāya namaḥ
96. ōṁ guptāya namaḥ
97. ōṁ guptatarāya namaḥ
98. ōṁ raktavastrāya namaḥ
99. ōṁ raktabhūṣāya namaḥ
100. ōṁ bhujaṅgāya namaḥ
101. ōṁ bhayarūpāya namaḥ
102. ōṁ sarīsr̥pāya namaḥ
103. ōṁ sakalarūpāya namaḥ
104. ōṁ kadruvāsambhūtāya namaḥ
105. ōṁ ādhāravidhipathikāya namaḥ
106. ōṁ suṣumnādvāramadhyagāya namaḥ
107. ōṁ phaṇiratnavibhūṣaṇāya namaḥ
108. ōṁ nāgēndrāya namaḥ

iti śrī nāgadēvatāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ