Sri Naga Devata Ashtottara Shatanamavali English
1. | ōṁ anantāya namaḥ |
2. | ōṁ ādiśēṣāya namaḥ |
3. | ōṁ agadāya namaḥ |
4. | ōṁ akhilōrvēcarāya namaḥ |
5. | ōṁ amitavikramāya namaḥ |
6. | ōṁ animiṣārcitāya namaḥ |
7. | ōṁ ādivandyānivr̥ttayē namaḥ |
8. | ōṁ vināyakōdarabaddhāya namaḥ |
9. | ōṁ viṣṇupriyāya namaḥ |
10. | ōṁ vēdastutyāya namaḥ |
11. | ōṁ vihitadharmāya namaḥ |
12. | ōṁ viṣadharāya namaḥ |
13. | ōṁ śēṣāya namaḥ |
14. | ōṁ śatrusūdanāya namaḥ |
15. | ōṁ aśēṣaphaṇāmaṇḍalamaṇḍitāya namaḥ |
16. | ōṁ apratihatānugrahadāyinē namaḥ |
17. | ōṁ amitācārāya namaḥ |
18. | ōṁ akhaṇḍaiśvaryasampannāya namaḥ |
19. | ōṁ amarāhipastutyāya namaḥ |
20. | ōṁ aghōrarūpāya namaḥ |
21. | ōṁ vyālavyāya namaḥ |
22. | ōṁ vāsukayē namaḥ |
23. | ōṁ varapradāyakāya namaḥ |
24. | ōṁ vanacarāya namaḥ |
25. | ōṁ vaṁśavardhanāya namaḥ |
26. | ōṁ vāsudēvaśayanāya namaḥ |
27. | ōṁ vaṭavr̥kṣārcitāya namaḥ |
28. | ōṁ vipravēṣadhāriṇē namaḥ |
29. | ōṁ tvaritāgamanāya namaḥ |
30. | ōṁ tamōrūpāya namaḥ |
31. | ōṁ darpīkarāya namaḥ |
32. | ōṁ dharaṇīdharāya namaḥ |
33. | ōṁ kaśyapātmajāya namaḥ |
34. | ōṁ kālarūpāya namaḥ |
35. | ōṁ yugādhipāya namaḥ |
36. | ōṁ yugandharāya namaḥ |
37. | ōṁ raśmivantāya namaḥ |
38. | ōṁ ramyagātrāya namaḥ |
39. | ōṁ kēśavapriyāya namaḥ |
40. | ōṁ viśvambharāya namaḥ |
41. | ōṁ śaṅkarābharaṇāya namaḥ |
42. | ōṁ śaṅkhapālāya namaḥ |
43. | ōṁ śambhupriyāya namaḥ |
44. | ōṁ ṣaḍānanāya namaḥ |
45. | ōṁ pañcaśirasē namaḥ |
46. | ōṁ pāpanāśāya namaḥ |
47. | ōṁ pramadāya namaḥ |
48. | ōṁ pracaṇḍāya namaḥ |
49. | ōṁ bhaktivaśyāya namaḥ |
50. | ōṁ bhaktarakṣakāya namaḥ |
51. | ōṁ bahuśirasē namaḥ |
52. | ōṁ bhāgyavardhanāya namaḥ |
53. | ōṁ bhavabhītiharāya namaḥ |
54. | ōṁ takṣakāya namaḥ |
55. | ōṁ lōkatrayādhīśāya namaḥ |
56. | ōṁ śivāya namaḥ |
57. | ōṁ vēdavēdyāya namaḥ |
58. | ōṁ pūrṇāya namaḥ |
59. | ōṁ puṇyāya namaḥ |
60. | ōṁ puṇyakīrtayē namaḥ |
61. | ōṁ paṭēśāya namaḥ |
62. | ōṁ pāragāya namaḥ |
63. | ōṁ niṣkalāya namaḥ |
64. | ōṁ varapradāya namaḥ |
65. | ōṁ karkōṭakāya namaḥ |
66. | ōṁ śrēṣṭhāya namaḥ |
67. | ōṁ śāntāya namaḥ |
68. | ōṁ dāntāya namaḥ |
69. | ōṁ ādityamardanāya namaḥ |
70. | ōṁ sarvapūjyāya namaḥ |
71. | ōṁ sarvākārāya namaḥ |
72. | ōṁ nirāśayāya namaḥ |
73. | ōṁ nirañjanāya namaḥ |
74. | ōṁ airāvatāya namaḥ |
75. | ōṁ śaraṇyāya namaḥ |
76. | ōṁ sarvadāyakāya namaḥ |
77. | ōṁ dhanañjayāya namaḥ |
78. | ōṁ avyaktāya namaḥ |
79. | ōṁ vyaktarūpāya namaḥ |
80. | ōṁ tamōharāya namaḥ |
81. | ōṁ yōgīśvarāya namaḥ |
82. | ōṁ kalyāṇāya namaḥ |
83. | ōṁ vālāya namaḥ |
84. | ōṁ brahmacāriṇē namaḥ |
85. | ōṁ śaṅkarānandakarāya namaḥ |
86. | ōṁ jitakrōdhāya namaḥ |
87. | ōṁ jīvāya namaḥ |
88. | ōṁ jayadāya namaḥ |
89. | ōṁ japapriyāya namaḥ |
90. | ōṁ viśvarūpāya namaḥ |
91. | ōṁ vidhistutāya namaḥ |
92. | ōṁ vidhīndraśivasaṁstutyāya namaḥ |
93. | ōṁ śrēyapradāya namaḥ |
94. | ōṁ prāṇadāya namaḥ |
95. | ōṁ viṣṇutalpāya namaḥ |
96. | ōṁ guptāya namaḥ |
97. | ōṁ guptatarāya namaḥ |
98. | ōṁ raktavastrāya namaḥ |
99. | ōṁ raktabhūṣāya namaḥ |
100. | ōṁ bhujaṅgāya namaḥ |
101. | ōṁ bhayarūpāya namaḥ |
102. | ōṁ sarīsr̥pāya namaḥ |
103. | ōṁ sakalarūpāya namaḥ |
104. | ōṁ kadruvāsambhūtāya namaḥ |
105. | ōṁ ādhāravidhipathikāya namaḥ |
106. | ōṁ suṣumnādvāramadhyagāya namaḥ |
107. | ōṁ phaṇiratnavibhūṣaṇāya namaḥ |
108. | ōṁ nāgēndrāya namaḥ |
iti śrī nāgadēvatāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ