Sri Naga Devata Ashtottara Shatanamavali English
| 1. | ōṁ anantāya namaḥ |
| 2. | ōṁ ādiśēṣāya namaḥ |
| 3. | ōṁ agadāya namaḥ |
| 4. | ōṁ akhilōrvēcarāya namaḥ |
| 5. | ōṁ amitavikramāya namaḥ |
| 6. | ōṁ animiṣārcitāya namaḥ |
| 7. | ōṁ ādivandyānivr̥ttayē namaḥ |
| 8. | ōṁ vināyakōdarabaddhāya namaḥ |
| 9. | ōṁ viṣṇupriyāya namaḥ |
| 10. | ōṁ vēdastutyāya namaḥ |
| 11. | ōṁ vihitadharmāya namaḥ |
| 12. | ōṁ viṣadharāya namaḥ |
| 13. | ōṁ śēṣāya namaḥ |
| 14. | ōṁ śatrusūdanāya namaḥ |
| 15. | ōṁ aśēṣaphaṇāmaṇḍalamaṇḍitāya namaḥ |
| 16. | ōṁ apratihatānugrahadāyinē namaḥ |
| 17. | ōṁ amitācārāya namaḥ |
| 18. | ōṁ akhaṇḍaiśvaryasampannāya namaḥ |
| 19. | ōṁ amarāhipastutyāya namaḥ |
| 20. | ōṁ aghōrarūpāya namaḥ |
| 21. | ōṁ vyālavyāya namaḥ |
| 22. | ōṁ vāsukayē namaḥ |
| 23. | ōṁ varapradāyakāya namaḥ |
| 24. | ōṁ vanacarāya namaḥ |
| 25. | ōṁ vaṁśavardhanāya namaḥ |
| 26. | ōṁ vāsudēvaśayanāya namaḥ |
| 27. | ōṁ vaṭavr̥kṣārcitāya namaḥ |
| 28. | ōṁ vipravēṣadhāriṇē namaḥ |
| 29. | ōṁ tvaritāgamanāya namaḥ |
| 30. | ōṁ tamōrūpāya namaḥ |
| 31. | ōṁ darpīkarāya namaḥ |
| 32. | ōṁ dharaṇīdharāya namaḥ |
| 33. | ōṁ kaśyapātmajāya namaḥ |
| 34. | ōṁ kālarūpāya namaḥ |
| 35. | ōṁ yugādhipāya namaḥ |
| 36. | ōṁ yugandharāya namaḥ |
| 37. | ōṁ raśmivantāya namaḥ |
| 38. | ōṁ ramyagātrāya namaḥ |
| 39. | ōṁ kēśavapriyāya namaḥ |
| 40. | ōṁ viśvambharāya namaḥ |
| 41. | ōṁ śaṅkarābharaṇāya namaḥ |
| 42. | ōṁ śaṅkhapālāya namaḥ |
| 43. | ōṁ śambhupriyāya namaḥ |
| 44. | ōṁ ṣaḍānanāya namaḥ |
| 45. | ōṁ pañcaśirasē namaḥ |
| 46. | ōṁ pāpanāśāya namaḥ |
| 47. | ōṁ pramadāya namaḥ |
| 48. | ōṁ pracaṇḍāya namaḥ |
| 49. | ōṁ bhaktivaśyāya namaḥ |
| 50. | ōṁ bhaktarakṣakāya namaḥ |
| 51. | ōṁ bahuśirasē namaḥ |
| 52. | ōṁ bhāgyavardhanāya namaḥ |
| 53. | ōṁ bhavabhītiharāya namaḥ |
| 54. | ōṁ takṣakāya namaḥ |
| 55. | ōṁ lōkatrayādhīśāya namaḥ |
| 56. | ōṁ śivāya namaḥ |
| 57. | ōṁ vēdavēdyāya namaḥ |
| 58. | ōṁ pūrṇāya namaḥ |
| 59. | ōṁ puṇyāya namaḥ |
| 60. | ōṁ puṇyakīrtayē namaḥ |
| 61. | ōṁ paṭēśāya namaḥ |
| 62. | ōṁ pāragāya namaḥ |
| 63. | ōṁ niṣkalāya namaḥ |
| 64. | ōṁ varapradāya namaḥ |
| 65. | ōṁ karkōṭakāya namaḥ |
| 66. | ōṁ śrēṣṭhāya namaḥ |
| 67. | ōṁ śāntāya namaḥ |
| 68. | ōṁ dāntāya namaḥ |
| 69. | ōṁ ādityamardanāya namaḥ |
| 70. | ōṁ sarvapūjyāya namaḥ |
| 71. | ōṁ sarvākārāya namaḥ |
| 72. | ōṁ nirāśayāya namaḥ |
| 73. | ōṁ nirañjanāya namaḥ |
| 74. | ōṁ airāvatāya namaḥ |
| 75. | ōṁ śaraṇyāya namaḥ |
| 76. | ōṁ sarvadāyakāya namaḥ |
| 77. | ōṁ dhanañjayāya namaḥ |
| 78. | ōṁ avyaktāya namaḥ |
| 79. | ōṁ vyaktarūpāya namaḥ |
| 80. | ōṁ tamōharāya namaḥ |
| 81. | ōṁ yōgīśvarāya namaḥ |
| 82. | ōṁ kalyāṇāya namaḥ |
| 83. | ōṁ vālāya namaḥ |
| 84. | ōṁ brahmacāriṇē namaḥ |
| 85. | ōṁ śaṅkarānandakarāya namaḥ |
| 86. | ōṁ jitakrōdhāya namaḥ |
| 87. | ōṁ jīvāya namaḥ |
| 88. | ōṁ jayadāya namaḥ |
| 89. | ōṁ japapriyāya namaḥ |
| 90. | ōṁ viśvarūpāya namaḥ |
| 91. | ōṁ vidhistutāya namaḥ |
| 92. | ōṁ vidhīndraśivasaṁstutyāya namaḥ |
| 93. | ōṁ śrēyapradāya namaḥ |
| 94. | ōṁ prāṇadāya namaḥ |
| 95. | ōṁ viṣṇutalpāya namaḥ |
| 96. | ōṁ guptāya namaḥ |
| 97. | ōṁ guptatarāya namaḥ |
| 98. | ōṁ raktavastrāya namaḥ |
| 99. | ōṁ raktabhūṣāya namaḥ |
| 100. | ōṁ bhujaṅgāya namaḥ |
| 101. | ōṁ bhayarūpāya namaḥ |
| 102. | ōṁ sarīsr̥pāya namaḥ |
| 103. | ōṁ sakalarūpāya namaḥ |
| 104. | ōṁ kadruvāsambhūtāya namaḥ |
| 105. | ōṁ ādhāravidhipathikāya namaḥ |
| 106. | ōṁ suṣumnādvāramadhyagāya namaḥ |
| 107. | ōṁ phaṇiratnavibhūṣaṇāya namaḥ |
| 108. | ōṁ nāgēndrāya namaḥ |
iti śrī nāgadēvatāṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ